SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १११ विभत्त्यर्थनिर्णये। दन्तार्थे विशेषणतयाऽन्वितस्य पाकस्य गुणाधानरूपीपस्कार विशेषणतयाऽन्वयदर्शनात् पर्वतो वन्हिमान् धमादित्यादौ प्रतिज्ञाऽर्थे विशेषणताऽन्वितस्य साध्यवन्हे—मादित्यन्तहेत्वथें धूमज्ञाप्यत्वे विशेष्यतयाऽन्वयदर्शनेन वाक्यार्थ विशेषणस्यापरवाक्यार्थे विशेष्यतयेव विशेषणतयाऽप्यन्वये वाधकाभावात् विशेष्यविशेषणभावेनान्वय व्य त्यत्तिवैचिचस्य तन्त्रत्वात् । किं च योरेकमिति न्याय न शाब्दोपगमे तु स्फुटमेकवाक्यत्वं सम्भवति मृग विशेषणतिर्थकृती दृश्यर्थे दर्शने धावने क्रियाया एकदैकविशेषणत्वोपगमात् धावनक्रियायाः कर्ता मगो द्रष्टा त्वमित्याकारकशाब्दसम्भवादिति । ननु प्रथमान्तार्थस्य प्रधानतया निर्दोषत्वेऽपि प्रथमान्तार्थः प्रधान क्रिया वा प्रधानमित्यव विनिगमकाभाव इति चेन्न । चैत्रः पोत्यादौ प्रथमान्तार्थचैत्रादिप्राधान्यस्य लप्तत्वाचैत्रः पचतीत्यादौ प्रथमान्तार्थचैत्रादिप्राधान्यस्योचितत्वात् । न च पचतीत्यादौ प्रथमान्तासमभिव्याहते क्रियायाः प्राधान्यं कृतमिति चैत्रः पचतीत्यादावपि क्रियायाः प्राधान्यमुचितमिति वाच्यम् । पचतीत्यादावपि तिर्थयत्नस्यैव प्राधान्यात् क्रियायाः प्राधान्य विरहात् । किं च धात्वर्थमुख्यविशेष्यकशाब्दबोधीप्रगमे पचन्पचतौति प्रयोगप्रसङ्गः विद्यमानपाकक कर्ट को विद्यमानपाक इत्यन्वयबोधस्य निरपवादत्वात् । न च पचन्नित्यनेन विद्यमानपाकक रवगमादवगतार्थस्य पुनः कथं शाब्दबोध इति वाच्यम् , विशेष्यविशेषणभावव्यत्यासेनावगतार्थस्यापि पुनः शोब्दवोधोदयात् ज्ञान Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy