SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ( ४० ) वसंतराजशाकुने-चतुर्थी वर्गः । प्रावेशिकः स्यात्प्रथमं ततस्तु प्रस्थानशंसी यदि तन्नराणाम् ॥ सुखेन सिद्धिः कथिता प्रवासे व्यत्यासभावान्नगरपवेशे ॥ १२ ॥ भंगे रणे कर्मणि च प्रवेशे शुक्कुग्रहे नष्टविलोकने च ॥ व्याधौ सद्दुर्गभयादिकेषु शस्तः प्रयाणाद्विपरीतभावः ॥ १३ ॥ ॥ टीका ॥ समीपे तत्कालोत्पन्नैः शकुनैः अचिरेण स्तोककालेन सिद्धिः दूरे शकुनैः प्रजातैः ग्रामाद्दूरभूतैः शकुनैः चिरेण चिरकालेन सिद्धिस्तत्र स्वस्थानसंस्थैरिति स्वयं यत्स्थानं क्षेत्रं तत्र स्थितैर्बलिभिः बलयुक्तैः स्वकाले जातैरिति येषां यः कालः तत्रोद्भूतैःशनैः सम्यग् शोभनं फलं स्यात् ततोन्यैः विपरीतैः असम्यग् अशोभनं फलमिति ॥ ११ ॥ प्रावेशि इति ॥ प्रवासे गमने यदि प्रथमं प्रावेशिक ग्रामप्रवेशां चितशकुनः स्यात् तदुपरि यदि प्रस्थानशंसीति प्रस्थानसमयोचितः शकुनः स्यात्तदा नराणां सर्वत्र सुखेन अनायासेन सिद्धिः कथिता मुनिभिरिति शेषः । नगरप्रवेशे व्यत्यासभावादिति प्रथमं प्रस्थानशंसी ततः प्रावेशिकः स्यात्तदा पूर्ववत्कार्यसिद्धिः कथिता ॥ १२ ॥ भंगे इति ॥ एतेषु कार्यविशेषेषु शकुनानां प्रयाणागमनाद्विपरीतभावः शस्तः। अयं भावः गमने प्रास्थानिकाः विलोक्यते यदि भवंति प्रावेशिका ॥ भाषा ॥ कार्यकी शीघ्रही सिद्धि होय और जो दूर गये पै शकुन होंय तो विलंब करके कार्यसिद्धि जानवो अपने स्थानमें स्थित होय बलयुक्त होय समय में हुये शकुनन करके शोभन फल होय और इनते विपरीत शकुननकरके शुभ फल नहीं होय ॥ ११ ॥ प्रावेशिक इति ॥ गमनमें जो प्रथम ग्राम प्रवेशके उचित शकुन होय और फिर दूसरे गमन समय के उचित शकुन होय तो मनुष्यकूं मुनिनने श्रमकरे विनाई सब सिद्धि होंय ये कह्यो है और नगरमें प्रवेश होती समय में विपरीत होंय अर्थात् पहले गमन समयके उचित शकुन होंय और तापीछे प्रवेश समयके उचित शकुन होंय तो पूर्व कीसीनाई विना श्रम करेही कार्यसिद्धी कही है ॥ १२ ॥ भंगे इति ॥ पराजयमें, संग्राममें, अत्यंत क्रूर कर्ममें, प्रबेशमें, और नवीन मंडपमें, और राजा प्रसन्न होयके द्रव्यदेवे ताके ग्रहण समयमें, और गई वस्तुको ढूडनो ता 4 Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy