SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (३३) अर्चनविधिप्रकरणम् ३. ततो रजन्यां समुदीर्य मंत्रंध्यात्वाऽथ सर्वान्विधिनोदितेन॥ विचार्य कार्य मनसा समस्तं शयीत भूमौ विजने व्रतस्थः॥ ॥ २६ ॥ ततः प्रयत्नादधिवासितस्य यास्मनिवासः शकुनस्य यस्य ॥ प्रातःप्रदेशं समुपेत्य तस्य चेष्टाभिरूहेत सुधीः स्वकार्यम् ॥ २७ ॥ यद्वा शुचिः शाकुनशास्त्रमेतदभ्यर्च्य यत्नादधिवास्य सम्यक् ॥ प्रयोजनं स्वं प्रतिपाय चास्मै हविष्यभोजी विजने शयीत ॥२८॥ ॥ टीका ॥ डाज्यपायसैरिति भोजयेत् भोजनं कारपेत् गुडः इक्षुविकारः आज्यं सर्पिः ताभ्यां युक्तानि पयासि तैः करणभूतैः कया श्रद्धयेति शुद्धाध्यवसायेनेत्यर्थः । आत्मनापि तद्भोजनं विदधीत कथं सह । कैः गुरुस्वजनबंधुभिरिति गुरुः शकुनज्ञानोपदेशकृत स्वजनाःसंबंधिनः बंधवोभ्रातरः एतेषां वंदः तैरित्यर्थः॥२५॥ तत इति ॥ रजन्यां विजने रहसि भूमौ शयीत शयनं कुर्वीताकीदृशः व्रतस्थः ब्रह्मचारी किं कृत्वा उदीर्य उच्चार्य पूर्वोक्त मंत्रमथशब्दश्वार्थः। पुनः उदितेन कथितेन विधिना सर्वान् लोकपालादीन् ध्यात्वा।पुनः किं कृत्वा मनसा समस्तं कार्य विचार्य ॥२६॥ तत इति ॥ ततः शयनोत्थानानंतरं प्रयत्नादधिवासितस्य निमंत्रितस्थ शकुनस्य यस्य यस्मिन्वृक्ष निवास: स्यात्मातः तान् प्रदेशान् गृहान्समुपत्य तस्य शकुनस्य चेष्टाभिः स्वकीयकार्यमूहेत विचारयेसुधीः पंडितः। "गंधमाल्यादिना यस्तु संस्कारः सोऽधिवासितः" ॥ इति हैमः।।२७॥यदेति ॥ पक्षांतरसूचनार्थों वा शब्दः विजने शयीते ॥ भाषा॥ जो क्षीर इन पदार्थन करके श्रद्धापूर्वक कन्या कुमारी भोजन करावे फिर शकुनके उपदेश कर्ता गुरु और भैया बंधु सहित आप भोजन करे ॥ २९ ॥ तत इति ॥ फिर रात्रिमें शयन करती समय पहिले कह आये जो मंत्र ताय उच्चारण करके कह्यो जो विधान ताकरकै संपूर्ण देवतानको ध्यानकरके समस्त अपनो कार्य ताय विचार करके फिर निर्जन भूमिमें शयन करे ॥ २६ ॥ तत इति ॥ सोयके उठे पछि प्रातःकाल यत्नते गंधमाल्यादिक करके पूजा न कियो जो शकुन ताको जा वृक्षमें निवास होय सा वृक्षके समीप आय करके विवेकी शकुन चेष्टानकरके अपने कार्यकू विचार ॥ २७ ॥ यदेति ॥ यामें दुसरो पक्षहै हविष्या. Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy