SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अर्चनविधिप्रकरणम् ३. (२७) एवंविधाः पद्मदलोदरेषु क्रमेण दिवष्टसु लोकपालाः॥ आचार्यवाक्यानुगतेन पुंसा महाईपूजाविधिनाचनीयाः॥ ॥१२॥अर्चासनालेपनपुष्पधूपनैवेद्यदीपाक्षतदाक्षणाभिः॥ ॐकारपूर्वैनमसा च युक्तैर्महाप्रभावर्निजनाममंत्रैः॥ १३॥ ॥ टीका ॥ एवंविधा इति ॥ पूर्वोक्तवर्णोपयुक्ता लोकपालाः पूर्वादिक्रमेण अष्टसु दिक्षु पद्मदलोदरेषु स्थापनीया इति शेषः । तत आचार्यवाक्यानुगते नेतिआचार्यस्य शकुनाचार्यस्य वाक्यमुपदेशः तस्मिन् अनुगतेन तदनुयायि नेत्यथः । पुंसा पुरुषेण अर्चनीयाः पूजनीया इत्यर्थः । केन महार्हपूजाविधिनेति महानहों यस्याःसा महार्दा एवंविधा या पूजा तस्या विधिस्तेनेत्यर्थः।महाय॑पूजाविधिनेति वा पाठः।तत्र महार्य वस्तु तेन या पूजा तत्संबंधी यो विधिस्तेनेत्यर्थः ॥ १२ ॥ अर्चासनेति ॥ अर्चा प्रथमतः सुगंधद्रव्येण पूजा आसनं पट्टकादिस्थापनं आलेपनं चंदनदवेण पुपाणि कुसुमानि धूपः वह्निसंयोगात् काकतुंडप्रभवो धूमः नैवेद्यं पक्वान्नादि यदने स्थाप्यते दीपादशाकर्षः अक्षतास्तंडुलाः दक्षिणा पूजानंतरं ब्राह्मणेभ्यो दानाहद्रव्यम् ॐकारपूर्वैरिति ॐकारः पूर्व प्रथम येषां तानि तथा नमसा च युक्तैरिति चकारात् प्रांते नमःशब्दयुक्तैरित्यर्थः ।निजनाममंत्रैरिति यस्यार्चनं तत्र तन्नामग्रहणपूर्वकं पू ॥ भाषा॥ थवा श्वेतहैं गुण जिनमें ऐसे महेश जो शिवजी रुद्र ये सब मंडलमें वर्ते हैं ॥ ११ ॥ एवंवि धा इति ॥ पूर्व कहे जे वर्ण तिनकरके सहितं लोकपाल देवतानकू पूर्वादिक्रमकरके आठों दिशानमें कमलके पत्तानमें स्थापन करै ता पीछे गुरुनके वाक्यके अनुगत महार्हपूजाविधि करके पुरुषकू पूजन करनो योग्य है ॥ १२ ॥ अर्चासनेति ॥ पहलेही सुगंधद्रव्य करके पाद्य अर्घ्य आचमनीय स्नान पूजा सो अर्चा, और पट्टाकू आदिले तापै स्थापन करनो, और चंदन पुष्प धूप काककी चोंचमें होय, धूपका धूआँ उठे और दीपक नैवेद्य पक्वान्नादिक. वाके अगाडी स्थापन करे, अक्षत दक्षिणा इन करके, और प्रणवहै आदिमें जाके और नमः है अंतमें जाके और जाको अर्चन होय ताको नाम बीचमें ले ॐ इंद्राय नमः । ॐ Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy