SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ (५०६) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। भयोयमे दीप्तदिशि प्रदीप्तैनादैर्नृणां हंति महांति देवी ॥ भयानि सर्वाण्यपि शांतनादा शांतास्थिता सैव भयाय भूने ॥ ६३ ॥ यदा शृगाली कुरुते नराणां शब्दं च नद्युत्तरणे कदाचित् ॥ तटद्वये तत्परिरक्षणीयं महद्भयं भावि जलेचरेभ्यः ॥ ६४॥ ... इति शिवारुते यात्राप्रकरणं चतुर्थम् ॥४॥ स्थानस्थितानामभियोगभाजां नैमित्तिकानामुपदिश्यतेऽथ॥. शिवाविरावैरशिवं शिवं च सुनिश्चितार्थमुनिसम्मतेन॥६५॥ ॥ टीका ॥. . भयति ॥ भयोद्यमे समुद्भूते शिवा दीप्तदिशि प्रदीप्तै दैः सर्वाण्यपि महांति भयानि हति भयोद्गमे सैव शांतनादा शांतशब्दा शांतस्थिता शांतदिविस्थता भने महते भयाय भवति ॥ ६३ ॥ यदेति ॥ यदा शृगाली नराणां नद्युत्तरणे कदाचिच्छब्दं कुरुते तदा तटद्वये परिरक्षणीयम् । यतः जलेचरेभ्यो महद्भयं भावि भवितव्यम् ॥ ६४॥ . . इति वसंतराजटीकायां शिवारुते यात्राप्रकरणं चतुर्थम् ॥ ४॥ . स्थानेति ॥ अथ अभियोगभाजामभियोगमुद्यमं भजते ते अभियोगमाजस्तेषां कृतयात्राणामित्यर्थः। स्थानस्थितानां स्थाने स्वगृह एव कृतस्थितीनां नैमित्तिकानां शकुनाशकुनवता मुनिसंमतेन शिवाविरावैः मुनिश्चितार्थ शिवमशिवं च उ. ॥ भाषा ॥ हुई पीठपीछे आवे तो महान् भय होय ॥ १२॥ भयेति.॥ कोई भय उठयो होय और शृगाली दीप्तदिशामें होय दप्तिही बोल बोले तो सबसे महान् भय दूर होय. और भय उठेप जो शृगाली शांत दिशामें स्थित होय शांत शब्द बोले तो महान् भय होय ॥ ६३॥ यदेति ॥ जो शृगाली मनुष्यनकू नदी उतरती समयमें कदाचित् शब्द करै तो बोधन दोनों तटपै रक्षाके योग्य जाननो. और जलजंतुनरौँ महान् भय होनो. योग्य इति श्रीवसंतराजशाकुन भाषाटीकायां शिवारुते यात्राप्रकरणं चतुर्थम् ॥ ४॥ स्थानति ॥ यात्राकरबेवालेनकू और स्थानमें बैठे होय उनकू शकुन अशकुनके देखवेवाले हॉय उनकू मुनिने शृगालीके शब्दनकरके निश्चय हैं अर्थ जिनके ऐसे शुभ अ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy