SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ शिवारुते दिक्पंचयामयोग प्रकरणम् । (४९३) रक्षःप्रचेतोऽनिलसोमशंभुदिक्षु द्वितीये प्रहरे रुतेन ॥ स्यादिष्टवार्ता श्रुतिरिष्टसिद्धिभिः सुभिक्षं प्रियलोकसंगः ॥ ॥ १४ ॥ जलेशवातेंदुशिवामरेशदिवारवेण प्रहरे तृतीये स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिलाभः सुभिक्षं प्रियलोकसंगः ॥ १५॥ समीरसोमेशसुरेशवह्निदिक्षु स्वरेण प्रहरे चतुर्थे । स्यादिष्टवाश्रुितिरिष्टसिद्धिाभः सुभिक्षं प्रियलोकसंगः ॥१६॥शशांकरुद्रेद्रहुताशकालदिक्ष्वारवैः पंचमयामभागे।। स्यादिष्टवाश्रुितिरिष्टसिद्धिभिः सुभिक्षं प्रियलोकसंगः ॥ १७॥ ॥ टीका। क्रमं पंचापि फलानि भवंतीत्यर्थः ॥ १३ ॥ रक्ष इति ॥दिनस्येत्यनुवर्तते । द्वितीये प्रहरे रक्षःप्रचेतोनिलसोमशंभुदिक्षु नैर्ऋत्यवरुणवायुकुबेरेशानदिक्षु शिवायाः रुतेन इष्टवार्तेत्यादिपूर्वोक्तफलं यथाक्रमं स्यात् ॥ १४ ॥ जलेशेति ॥ दिनस्य तृतीये प्रहरे जलेशवातेंदुशिवामरेशदिक्षु पश्चिमवायुसोमशंकरशक्रककुप्सु शिवायाः आरवे ण शब्देन यथाक्रमं पूर्वोदितं फलं स्यात् ॥१५॥ समीरेति ॥ दिनस्य चतुर्थे प्रहरे समीरसोमेशसुरेशवहिदिक्षु वायुसोमशंस्विद्रवहिदिक्षु शिवायाः स्वरेण पूर्वोक्तमेव फलं यथाक्रमं स्यात्॥१६॥शशांकेति॥दिनस्य पंचमयामभागे शशांकरदेंद्रहुताशका लदिक्षु उत्तरेशानपूर्वामिदक्षिणदिक्षु शिवारवैःइष्टवातेति पूर्वोक्तमेव फलं क्रमेण स्या ॥ भाषा ॥ ये होय ॥ १३ ॥ रक्ष इति ॥ दिनके दूसरे प्रहरमें नैऋत्य पश्चिम वायु उत्तर ईशान इन दिशानमें शगाली बोले तो इष्ट वार्ताको श्रवण १ इष्टसिद्धि २ लाभ ३ सुभिक्ष ४ प्रियजनको संग ५ ये पांचों फल क्रमकरके होय ॥ १४ ॥ जलेशेति ॥ दिनके तीसरे प्रहरमें पश्चिप वायु उत्तर ईशान पूर्व इन पांचों दिशानमें शगाली बोले तो पहले कहे जे पांचों फल ते होय ॥ १५॥ समीरेति ! दिनके चौथे प्रहरमें वायु उत्तर ईशान पूर्व अग्नि कोण इनमें बोलें तो पहले कहेजे पांचों फल ते क्रमकरके होय ॥ १६ ॥ शशांकेति ॥ दिनके पांचवें प्रहरमें उत्तर ईशान पूर्व अग्निकोण दक्षिण इन पांचों दि Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy