SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ शिवारुते दग्धादिप्रकरणम् । (४८९) एकपंचाशता वृत्तैर्यात्रा च दशमे मता ॥ एकादशेऽष्टभिवृत्तभॊज्यलाभो विभावितः॥६॥ एवं प्रकरणान्यस्मिन्ने-- कादश श्वचेष्टिते ॥ द्वाविंशत्या समायुक्ते वृत्तानां द्वे शते तथा॥७॥ इति वसंतराजशाकुने सदागमार्थशोभनेऽष्टादशो वर्गः समाप्तः ॥ १८॥ शोभनाशुभफलाप्तिसूचकं कथ्यते त्ववितथं शिवारुतम् ॥ शांतदीप्तककुभां विशेषतो ज्ञानमत्र च सदोपयुज्यते ॥ १॥ ॥ टीका ॥ शेषः॥ ५॥ एकोति ॥ दशमे प्रकरणे एकपंचाशता वृत्तर्यात्रा मता प्रोक्ता। तथा एकादशे प्रकरणे अष्टभिवृत्तैः भोज्यलाभो विभावितः विचारितः ॥ ६ ॥ एव. मिति । एवममुना प्रकारेणास्मिञ्छास्त्रे श्वचेष्टिते एकादशप्रकरणानि भवति।तथा. वृत्तानां दे शते द्वाविंशत्या युक्ते स्तः ॥७॥ ___ इति वसंतराजशाकुने सदागमार्यशोभने ॥ समस्तसत्यकौतुके विचारितं श्वचे. ष्टितम् ॥ इत्यष्टादशो वर्गः॥१८॥ शोभनेति ॥ मया शिवारुतं शृगालीजल्पितं कथ्यते उच्यते । कीदृशं शोभनं मनोहरम् । पुनः कीदृशं शुभाशुभफलाप्तिसूचकं शुभं च अशुभं च यत्फलं तस्य आप्तिः प्राप्तिस्तस्याः सूचकं ज्ञापकम् । पुनः कीदृशमवितथं सत्यम् । अत्र शिवारुते शांतदीप्तककुभा शांतदीप्तदिशां ज्ञानं सदा सर्वकाले ॥भाषा ॥ कहेहैं. और नौमो जीवित मरण प्रकरण तामें तेरह श्लोक कहहैं ॥ ५॥ एकेति ॥ दशमो यात्रा प्रकरण तामें इक्यावन श्लोक कहे हैं. और ग्यारमो भोजन लाभ प्रकरण तामें आठ श्लोक कहे हैं ॥६॥ एवमिति ॥ या प्रकारकरके या ग्रंथमें श्वानकी चेष्टानमें ग्यारहप्रकरण है तिनके श्लोक दोयसै बाईस हैं ॥ ७॥ इति श्रीमन्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरंचितायां वसंतराजभाषाटीकायां श्वचेष्टिते अष्टादशो वर्गः समाप्तः ॥ १८॥ शोभनेति ॥ अब मनोहर शुभ अशुभ फलकी प्राप्तिको करबेवालो सत्यरूप ऐसो . शृगालीको शब्द कहूंहूं. या शृगालीके शब्दमें शांत दीप्त दिशानको ज्ञान सर्वकालमें विशे. Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy