SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टिते भोजनप्रकरणम् । ( ४८७ ) ओष्टयुगं यदि दर्शितदंतो लेढि भवत्यशनं तदभीष्टम् ॥ लेढि यदा पुनराननमध्यं नौष्ठयुगं विनिहंत्यशनं तत् ॥ ॥ २१९॥ मूत्रयिता यदि शोभनदेशे क्षीरिणि शाखिनि पक्कफले वा ॥ श्वा पुरतः पुरुषस्य तदानीमिष्टतरे भवतोऽशनपाने ॥ २२० ॥ दक्षिणभागगतो यदि लीढे सृक्कियुगं भषणो ऽभिमुखं च ॥ पश्यति तल्लभतेयमभीष्टं भोज्यमरण्यगतोऽपि मनुष्यः ॥ २२१ ॥ इति वसंतराजशाकुने श्वचेष्टिते भोजनप्रकरणमेकादशम् ॥ ११॥ ॥ टीका ॥ पात्रं लेठि तत्र अशनं विषयुक्तं भवति ।। २१८ || आष्टयुगमिति । यदि दर्शितदंतः श्वा ओष्ठयुगं लेढि तदाऽभीष्टमशनं भवति यदा पुनः आननमध्यं लेढि नौयुगं तदा तदशनं विनिहंति ॥ २१९ ॥ मूत्रयितेति ॥ यदि पुरुषस्य पुरतः श्वा शोभनदेशे तथा क्षीरिणि शाखिंनि पक्कफले वा। क्वचित पुष्पफले वेति पाठः। मूत्रयि ता स्यात्तदानीमशनपाने इष्टतरे भवतः ॥ २२० ॥ दक्षिणेति । यदि दक्षिणभागगतो भषणः सृक्कियुगं लीढे अभिमुखं च पश्यति तदाऽरण्यगतोऽप्ययं मनुष्यः अभीष्टं भोज्यं लभते प्राप्नोति ॥ २२१ ॥ इति वसंतराजशाकुने टीकायां श्वचेष्टिते भोजनप्रकरणमेकादशम् ॥ ११ ॥ ॥ भाषा ॥ ओष्ठयुगमिति ॥ जो श्वान दांत दिखावे और दोनों होटनकूं चाटे तो वांछितभोजन होय. जो फिर मुखके भीतर दोनों होठनकूं नहीं चाटै तो वांछितभोजन नाश करे ॥ २१९ ॥ मूत्रयितेति ॥ जो श्वान सुंदर स्थानमें और दूध जामेंसूं निकसै वा शाखान पकेहुये कल वा पुष्यमें मूत्र करै तो भोजन जल दोनों योग्य शुभ जाननो ॥ २२० ॥ दक्षिणेति ॥ जेमने भागमें श्वान दोनों गलफाडेनकूं चाटतो जाय संमुख देखे तो वनमें प्राप्तहुयोभी मनुष्य वांछित भोजनके योग्य प्राप्त होय ॥ २२९ ॥ .. इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते भोजनप्रकरणमेकादशम ११ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy