SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ (४८०) वसंतराजशाकुने-अष्टादशो वर्गः । पराङ्मुखः श्वा खनति क्षिति यो यो वा समारोदिति पूर्णवक्रः ॥ प्रतिष्ठमानस्य पुरः स्थितोऽसौ भयाद्भयं जल्पति दुर्निवारम् ॥ १९५ ॥ विज़ुभते लेढि च नासिकाग्रं यः स्वांगभंग भषणः करोति ॥ स लाभहानि प्रकरोति पुंसां मृत्युप्रदः श्वांतरलंघनेन ॥ १९६॥ विधूतकणे शुनि चेत्पुरस्तात्पांथो विशेद्वेश्म तदा समस्तम् ॥ प्रत्यागतोऽर्थ यमुपायं पापास्तं राजकीयाः पुरुषा हरंति ॥ १९७ ॥ गतौ निवृत्तावथ वाश्वयुद्धं युद्धाय बंधाय वधाय च स्यात् ॥जति तारा यदि युद्धशक्ताःखानस्तदा स्यात्पथि चौरभीतिः॥१९८॥ ॥ टीका ॥ वति॥१९४॥पराङ्मुखेति ॥ यःश्वा पराङ्मुखः पश्चान्मुखः क्षिति पृथिवीं खनति याप्रतिष्ठमानस्य गच्छतः जनस्य पुरःस्थितः पूर्णवक्रः समारोदिति असौ दुनिवारं भयाद्भयं जल्पति ॥ १९५ ॥ विज़ुभते इति ॥ यः श्वा विज़ुभते मुंभां करोति नासिकाग्रं च लेढि यश्च भषणः स्वांगभंगं करोति स पुंसां लाभहानि प्रकरोति श्वांतरलंघनेनच मृत्युप्रदोभवति ॥१९६॥ विधूतकणे इति ॥ चेत्पांथःपुरस्तादने विधूतकर्णे शुनि वेश्मनि विशेत्तदा यमर्थमुपायं प्रत्यागतः पापाः राजकीयाः पुरुषाः तं समस्तमर्थं हरति । क्वचित्समुपायंत्यपि पाठः ॥ १९७ ॥ गताविति ॥ गतौ अथ वा निवृत्तौ श्वयुद्धं भवति तदा युद्धाय बंधाय वधाय च स्यात्।यदि युद्धसक्ताः ॥भाषा ॥ हुये भी वांछित कार्य नाशकू प्राप्त करे ॥ १९४ ॥ पराङ्मुखेति ॥ जो श्वान पीठो मुख करके पृथ्वीकृ खोदतो होय अथवा जो पुरुष बैठो होय वाके अगाडी ठाढो होय मुख भरयो होय ऐसो श्वान रोवे तो दुर्निवार भयते भी भय होय ॥ १९५ ॥ विजंमत इति ॥ जो श्वान जंभाई लेवे और नासिकाके अग्रभागकू चाटतो होय अपने अंगकू भंग करतो होय तो वो श्वान पुरुषनकू लाभकी हानि करै. अपने बीचमें उलांग जाय तो मृत्युको देबेवारो जाननो ॥ १९६ ॥ विधतेति ॥ गमनकर्ता पुरुषके अगाडी दोनों का हलाय करके इवान घरमें प्रवेश कर जाय तो जा धनकू कमाई करके पीछो आयो वा समस्त धनकं पापरूप राजकाजके पुरुष हर लेवें ॥ १९७ ॥ गताविति ॥ गमन समयमें वा प्रवेश समयमें श्वान युद्ध करे तो युद्धबन्धन, वध इनके अर्थ जाननो जो युद्धमें आस Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy