SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ : ( ४६८ ) वसंतराजशाकुने- अष्टादशो वर्गः । पुनः पुनर्दक्षिणमूरुभागं लिहन्दिनैः पंचभिराह मृत्युम् ॥ यमक्षयं तत्क्षणमेव यक्षः क्षिपत्यवश्यं जठरावलेहात् ॥ ॥ १५३ ॥ अवामभागेन यदा वलित्वा वा पृष्ठकंडूति - मपाकरोति ॥ तदह्नि तत्रैव कृतांतगेहूं रोगाभिभूतो नियतं प्रयाति ॥ १५४ ॥ पुच्छोरसोर्लेहनसिंहनाभ्यां प्रवर्तिताभ्यां सरमासुतेन ॥ क्रमादिनानां त्रितयद्वयाभ्यां भवे वं रोगवतोऽवसानम् ॥ १५५ ॥ पृष्ठे निमित्तेऽलसचित्तवृत्तिः संकुच्य गात्राण्यखिलानि शेते ॥ कौलेयकश्चेत्तदुपति रोगी परेतनाथावसथं क्षणेन ॥ १५६ ॥ ॥ टीका ॥ 1 सिकामालिहन्दशभिर्दिनैः अंतकृन्नाशकृत्स्यात् ॥ १५२ ॥ पुनरिति ॥ यक्षः पुनःपुनः दक्षिणमूरुभागं लिहन्पंचभिर्दिनैः मृत्युमाह । जठरावलेहात्तत्क्षणमेव यक्षः अवश्यं यमक्षयं यमगृहं क्षिपति प्रवेशयति । "संस्थानमुटजं धाम निवेशः शरणं क्षयः" इत्यमरः॥ ॥ १५३॥ अवामेति ॥ श्वा कौलेयकश्चेदवामभागेन दक्षिणप्रदेशेन वलित्वा वकी भूय पृष्ठकंडूति खर्जूमपाकरोति दूरी करोति । तदा तत्रैव तदह्नि रोगाभिभूतः कृ· तिगेहं नियंतं प्रयाति ॥ १५४ ॥ पुच्छेति ॥ सरमासुतेन पुच्छोरसोः पुच्छं लांगूलमुरः हृदयस्थानमनयोर्द्वद्रः तयोर्लेहनसिंहनाभ्यां प्रवर्त्तिताभ्यां सद्भयां क्रमादिनानां त्रितयद्वयाभ्यां ध्रुवं निश्चयेन रोगवतोऽवसानं नाशो भवेत् ॥ १५५ ॥ पृष्ठे इति ॥ निमित्ते पृष्ठे सति चेत्कौलेयकः अखिलानि गात्राणि संकुच्य अलस ॥ भाषा ॥ मृत्यु होय फिर नासिकाकूं चाटे तो दश दिनकर रोगीको नाश करें ॥ ११२ ॥ पुनरिति ॥ श्वान वारंवार दक्षिण ऊरू भागकूं चाटे तो पांच दिनमें मृत्यु जाननो. जो उदकूं चाटे तो तत्क्षणही श्वान अवश्य यमलोककूं प्राप्त करे || १५३ ॥ अवामेति ॥ जो श्वान जेमने भागमें टेढो होय करके पीठकी खुजलीकूं दूर करे तो रोगीकूं वाईसमय अथवा चा दिनही निश्चय मृत्यु करै ॥ १५४ ॥ पुच्छेति ॥ श्वान पूंछ और हृदयस्थान इनकूं चाटे वा सूंघे तो तीन दिन वा दोय दिनमें निश्चयकर रोगवान् पुरुषकुं नाश वा मृत्यु करै ॥ १५५ ॥ पृष्ठे इति ॥ कोई आय करके प्रश्न करै वा समयमें जो श्वान सबले गनकूं संकोच करके आलस्य युक्त होय सोतो होय वा सोयजाय तो रोगी क्षणमात्रमें Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy