________________
(४६६) वसंतराजशाकुने-अष्टादशो वर्गः। फलं गृहीत्वा सहसा निवासं यक्षो विशअल्पति पुत्रलाभम्।। योऽभ्येति हृष्टोऽभिमुखं प्रयातुः शीघ्रं स कुर्याद्धनधान्यलाभम् ॥ १४६॥ दक्षिणं यदि करोति चेष्टितं दक्षिणेन चरणेन मंडलः ॥ लाभदो यदि पदा समाचरेद्वामकेन खलु तन्न लाभदः ।। १४७॥ मूत्रं विधायाभिमुखं प्रयाति यो जाग.रूकः शुभदो नराणाम् । कार्येषु सर्वेष्वपि सर्वकालं न मूत्रयंती शुनकी प्रशस्ता ॥ १४८ ॥ स्थाने मनोज्ञे विदधाति मूत्रं संतुष्टचित्तः शुभचेष्टितःश्वा॥रम्यारवो यः सरमासुतोसौ करोत्यभिप्रेतपदार्थलाभम् ॥ १४९॥ इति वसंतराजशाकुने श्वचोष्टिते लाभप्रकरणमष्टमम् ॥ ८॥
॥ टीका ॥ णेन पादेन शिरःप्रदेशं कंडूयति नियतं तदा सद्यः शोनं नरस्य धेनुलाभं विदधाति ॥ १४५ ॥ फलमिति ॥ यक्षः फलं गृहीत्वा सहसा शीघ्र निवासं गृहं विशन्प्रविशन्पुत्रलाभं जल्पति । यो हृष्टो हर्षयुक्तो यक्षः प्रयातुः अभिमुखमभ्यीत स धनधान्यलाभं कुर्यात् ॥ १४६ ॥ दक्षिणामिति ॥ मंडलः श्वानः दक्षिणेन चरणेन दक्षिणचेष्टितं करोति तदा लाभदः स्यात् । यदि असौ वामकेन पदा चरणेन दक्षिणचेष्टितमाचरंति तदा लाभदो न स्यात् ॥ १४७ ॥ मूत्रमिति ॥ यो जागरूकः श्वा मूत्रं विधाय अभिमुखं सम्मुखं प्रयाति स पुंसां शुभदः स्यात् । सर्वकालं सर्वेष्वपि कार्येषु शुनकी सरमा मूत्रयंती न प्रशस्ता ॥ १४८ ॥ स्थाने इंति।।
॥भाषा॥ जेमने पाँव करके मस्तककू खुजावतो होय तो शीघ्र मनुष्यकू गौ लाभ करे ॥ १४ ॥ फलमिति ॥ श्वान फल ले करके शीघ्र घरमें प्रवेश करे तो पुत्रको लाभ होय. जो हर्षयुक्त होय श्वान गमन कर्ताके सन्मुख आवे तो धनधान्यको लाभ करै ॥ १४६ ॥ दक्षिणमिति ॥ जो श्वान दक्षिण चरणकरके दक्षिण अंगकी चेष्टा करै तो लाभ देवै. जो वांये पावकरके दक्षिण अंगकी चेष्टा करै तो लाभ देवै. जो वांये पावकरके दक्षिणं अंगकी चेष्टा करतो होय तो लाभ नहीं देवै ॥ १४७ ॥ मत्रमिति ॥ जो श्वान मूत्रकरके सम्मुख आवे वो पुरुषन• शुभ देवे. सरमा नाम कुतिया मूत्र करे तो सर्व कार्यनमें शुभ नहीं ॥ १४८ ॥ स्थाने इति ॥ प्रसन्नचित्त होय शुभ चेष्टा करतो होय शुभ शब्द
Aho! Shrutgyanam