SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ (४६१) श्वचेष्टिते शुभाशुभप्रकरणम् । ऊर्धानना भास्करसंमुखीनाः श्वानो रुवंतो महते भयाय ॥ एवं हि संध्यासमयेऽन्यदातु निर्वासकाःस्युनगरस्यतस्य।।१२९ ग्रामं निशायां खरसारमेयाः शून्यं विधातुं सहिता भवंति ॥ ग्रामेभषित्वा भषणाः श्मशाने रुवंति नाशाय च मुख्यपुंसः १३० ग्रामस्य मध्ये बहवो मिलित्वा श्वानो मुहुः क्रूररवा रटतः॥ मुख्यस्यपुंसः कथयंत्यसौख्यं श्वारण्यगःस्यात्सदृशो मृगेण १३१ भषंति दंडैरिव ताड्यमानाः खेखेतिशब्देन मुहुर्मुहुर्ये ॥ये वा प्रधावति च मंडलीभिस्तेमृत्युदाः शून्यविधायिनो वा॥ १३२॥ ॥टीका ॥ स्यात् ॥ १२८ ॥ उर्द्धानना इति ॥ भास्करसंमुखीनाः ऊर्द्धाननाः रुवंतः श्वानः महते भयाय स्युःाहि निश्चितमासंध्यासमयेऽपि एवमेवं रुवंतःमहते भयाय भवंति। अन्यदा तु अन्यस्मिन्समये तु ऊनिनारुवंतः तस्य नगरस्य निर्वासका उदासकारकाः स्युः॥ १२९ ॥ प्राममिति ॥ निशायां खरसारमेयाः ग्रामंशून्यं विधातुं स हिताः भवंति भषणाः ग्रामे भषित्वा श्मशाने मुख्यपंसो नाशाय रुवंति ॥ १३० ॥ ग्रामस्येति ॥ ग्रामस्य मध्ये बहवो मिलित्वा श्वानः मुहुमुहुः: क्रूररवाः रटेतः मुख्यस्य पुंसः असौख्यं कथयति । अरण्यगः श्वा मृगेण हरिणेन सदृशः स्यात् । हरिणसदृशं फलं ददातीत्यर्थः ।। १३१ ।। भपंतीति ।। ये श्वानः दंडैस्ताड्यमाना ॥ भाषा ॥ जाननो. जो सूर्यके सम्मुख देखतो जाय विष्ठा करतो होय ऐसो खान दोखे तो सिद्ध हुये कार्यमें उपद्रव होय ॥ १२८ ॥ ऊर्द्धानना इति ॥ सूर्यके सम्मुख होय ऊंचो मुख करे हुये इवान भूसे तो महान् भय करै. संध्यासमयमें या प्रकार बोले तो निश्चय महान् भय करे. और समयमै सूर्यके सम्मुख ऊंचो मुखकर रोवे तो बा नगरकू उजडवेके अर्थ जाननो ॥ १२९ ॥ ग्राममिति ॥ रात्रिमें श्वान बहुतसे मिलकरके बोलें तो ग्रामकू शून्य करें, और ग्राममें भंसकरके फिर श्मशानमें शब्द करें तो ग्राममें मुख्य पुरुष होय तांकी मृत्यु करें ॥ १३० ॥ ग्रामस्येति ॥ ग्रामके मध्यमें बहुतसे श्वान मिलकरके वारवार क्रूरशब्द करें तो ग्राममें मुख्य पुरुष होय ताकू असौख्य करें. और बनमें श्वानके फल मृगके समान करेहैं. जैसे मृगके शकुन तैसेही श्वानके शकुन जानने ॥ १३१ ।। भषंतीति ॥ जे श्वान दंडकरके ताडन किये होय ताकीसी नाई खें खें ये शब्द वारंवार Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy