________________
(४५६) वसंतराजशाकुने-अष्टादशो वर्गः । विनामिषं यत्र च जागरूकाः कुवैति चिंता बहवो मिलित्वा।। उत्पद्यते निग्रहहेतुभूतं तत्राचिराद्विग्रहदौस्थ्यमुग्रम्॥११२॥ संछित्रपुच्छश्रवणो रुगातः कृशो विचिंतोऽभिमुखं प्रसर्पन्॥ कार्योयतेषु प्रविलोक्यमानः श्रेयोविधायी न हि सारमेयः ॥ ११३॥ निमज्य तोये स्ववपुर्विधुन्वन्कौलेयकश्चोरभयं करोति ॥ भषन्नभीक्ष्णं पथि मन्दिरे वा ग्रामेऽथवा चौरभयाय भूम्ने ॥ ११४॥
॥ टीका ॥
असौ पाथः यमस्य पुरं याति ॥ १११ ॥ विनेति ॥ यत्र च जागरूकाः श्वानः आमिषं मांसं विना बहवो मिलित्वा चितां कुर्वति तत्र अचिरात् स्तोककालेन नराणां निग्रहहेतुभूतं काराक्षेपकारणमुरमुत्कटं विग्रहदौस्थ्यं कलहकष्टमुत्पद्यते ॥ ११२ ॥ संछिन्नेति ॥ संछिन्नपुच्छश्रवणः कर्तितपुच्छकर्णः रुगातः आमयपीडितः कृशः दुर्बलः विचिंतः विशेषेण चिन्तातुरः अभिमुखं संमुखं प्रसर्प बागछन्सारमेवः कार्योद्यमेषु प्रविलोक्यमानः श्रेयोविधायी न भवति । श्रेयः कल्याणं विधातुं शीलः ॥ ११३ ॥ निमज्येति ॥ तोये निमज्य स्ववपुविधुन्वन्कौलेयकश्चौरभयं करोति । पथि मार्गे मंदिरे गृहे वा अथवा ग्रामे कौले
॥ भाषा ॥
रजमें ल्हिस रह्यो होय पाषाणकू आदिले वस्तु करके मुख जाको भयो होय ऐमो श्वान अगाडी आय जाय तो चारभयके अर्थ जाननो. जाके अगाडी श्वान हाडको टूक मुखमें लेकरके भूके तो पाथःपुरुष यमराजके पुरकू प्राप्त होय ॥ १११ ॥ विनेति ॥ जा जगह श्वान मांसविना बहुतसे मिलजाय तो चिंता करते होय तहां शीघ्रही मनुष्यनकू कारागृहमें पटकवेके योग्य बडो विग्रह कलह कष्ट प्रगट करै ॥ ११२ ॥ संच्छिन्नेति ॥ पूंछ कान जाके कटे हॉय रोग करके पीडित होय दुर्बल होय विशेषकर चिंतातुर होय ऐसो श्वान सम्मुख आवे और जे मनुष्य कार्यमें लगरहे होंय उनमांऊं देखे तो कल्याणको करबेवालो नहीं जाननो ॥ ११३ ॥ निमज्योति ॥ जलमें डब करके फिर अपने अंगकू हल हलावे तो श्वान चोरभय करे. मागन घरमें वा प्राममें श्वान वारंवारं भंके तो राजाके चोरभयके अर्थ जाननो ॥ ११४ ॥
Aho ! Shrutgyanam