SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टिते वृष्टिप्रकरणम् । ( ४४१ ) वर्षासु वृष्टिं सलिले निमग्नाः कुवति चक्रभ्रमणाद्विशेषात् ॥ अपो विधुन्वंति पिंबंति तोयं पक्षांतरेऽन्यत्र जलागमाय ॥ ॥ ६० ॥ जृंभां प्रकुर्वन्गगनं विलोक्य यो जागरूकः कुरुतेऽ श्रुपातम् ॥ स जल्पति प्रावृषमंबुपूरप्लुतावानं सर्वसमृद्धिसस्याम् ॥ ६१ ॥ उच्चै रुवद्भिस्तृणकूटगेहप्रासादसंस्थैः श्वभिरब्दकाले || आसारवर्षो जलदोऽन्यदा तु भवंति रोगाग्निभयप्रणाशाः ॥ ६२ ॥ निर्गत्यं तोयादधिरुह्य पालीं कौलेयद्विधुनोति कायम् ॥ तं निश्चितं प्रावृषि वृष्टिमब्दः कृषीवलप्रीतिकरों करोति ॥ ६३ ॥ ॥ टीका ॥ प्रभूतं अं क्षिपति विकिरति ॥ ५९ ॥ वर्षास्विति ॥ सारमेयाः वर्षासु सलिले निमग्नाश्चक्रभ्रमणाच्चक्रवभ्रमणाद्विशेषाद्विशेषेण वृष्टिं कुर्वति । यदि अपः विधुन्वंति तोयं पिबन्ति तदा पक्षांतरेऽन्यत्र जलागमाय भवंति ॥ ६०॥ जृंभामिति ॥ यो जागरूकः जृंभां प्रकुर्वन्गगनं विलोक्य अश्रुपातं कुरुते सः अंबुपूरप्लुतावानं सर्वसम्मृइसस्यां प्रावृषं वर्षां जल्पति ॥ ६१ ॥ उच्चैरिति ॥ अब्दकाले मेघकाले। " अब्दः संवत्सरे मेघे गिरिभेदे च मस्तके" इति विश्वः । तृणकूटगेहप्रासाद संस्थैस्तृणकूटं तृणसमूहः गेहं गृहः प्रासादो देवभूपानां गृहः एतेषामितरेतरद्वंद्वः । तेषु संस्थैः स्थितैः श्वभिः उच्चै रुवद्भिः जल्पद्भिः आसारवर्षो जलदो भवति । "आसारो वेगवान्वर्षः” इति हैमः । अन्यदा तु वर्षाकालाभावे रोगाग्निभयप्रणाशाः भवति । रोगश्च अग्निश्च भयं च प्रणाशश्चेतीतरेतरद्वंद्वः ॥ ६२॥ निर्गत्येति ॥ यदि तोयान्नीरात्रि॥ भाषा ॥ वान वर्षामें जल्में डूब जाय और चक्रकीसी नाई वा जलकूं पीवे तो और जगहजलको आगमन जो खान जंभाई लेतो हुयो आकाशकूं देखअन्न जामें बहुत जलकरके भरी हुई पृथ्वी वर्षाकालमें तृणको समूह, घर, देवमंदिर, राज वेगसूं वर्षे, जो वर्षाकालको अभाव होय तो जलवर्षावे ॥ ५९ ॥ वर्षास्विति ॥ भ्रमण करे तो वृष्टि करै, जो जलकूं हलावे कहें हैं ऐसो जाननो ॥ ६० ॥ जृंभामिति ॥ करके नेत्रनमेंसूं अश्रुपातडारे तो समृद्धवान् जामें ऐसी वर्षा होय ॥ ६१ ॥ उच्चौरिति घर इनमें स्थित होय श्वान बोले तो मेघ बडे रोग, अग्नि, भय, नाश ये होय ॥ ॥ ६२ ॥ निर्गत्येति ॥ जो श्वान जलमेंसूं निकसर Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy