SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ (४३४) वसंतराजशाकुने-अष्टादशो वर्गः। . हदेत यो वामकटेन शेते वमेत्खनेत्कपरवामलूरौ ॥ अंगारभस्मास्थिचयादिकं वा पंचत्वभीत्यै भषणः स कृष्णः ॥ ॥३६॥ यक्षः समाजिघ्रति यश्च शुन्या योनि स कन्यां क्षतयोनिमाह ॥ स्याजागरूको यदि मैथुनस्थो रुचिस्तदा स्यादितरेतरस्य ॥ ३७ ॥ प्रश्ने वरार्थे विहिते कुमार्याः स्यादामचेष्टः शुभदो न चान्यः ॥ मूत्रं च शुन्या उपरि प्रकुर्वन्ब्रूते सपत्नी भषणो भवित्रीम् ॥ ३८ ॥ ॥ टीका ॥ कुक्करवामांविणा नासिकाग्रं कर्षति वा अथ वा भुवि भूमौ तन्नासिकाग्रं कदाचिकंडूयते अथवा यो वामेन वामभागेन कुटिलं वकं प्रयाति असौ कपिलः कुमार्याः वैधव्यदो भवति ॥ ३५॥ हदेतेति ॥ यः श्वाहदेत विष्ठां कुर्यात् अथ वा वामकटेन शेते शयनं कुर्यात् अथवा वमेदाति कुर्यात् अथवा कपरवामलूरौ कपालवल्मीको खनेत अथवा अंगारभस्मास्थिचयादिकं खनेत्स भषणः पंचत्वभीत्यै मरणभिये उक्तः कथितः ॥ ३६॥ यक्ष इति ॥ यः यक्षः शुन्याः सरमायाः योनि समाजिघति गंधोपादानं करोति स कन्यां क्षतयोनि भयकौमार्यव्रतामाह यदि जागरूकः मैथुनस्थो भवति तदा इतरेतरस्य परस्परस्य कन्यावरस्येत्यर्थः । रुचिः स्यात् ३७॥ प्रश्ने इति ॥ कुमार्याः वर्रार्थे प्रश्ने विहिते सति यदि वामचेष्टः श्वा स्यात्तदा शुभदः न चान्यः दक्षिणचेष्टःशुभदो नाशुन्या उपरि मूत्रं च प्रकुर्वन्भषणः भवित्री ॥ भाषा॥ पृथ्वीमें ता नासिकाके अग्रकू खुजावतो होय अथवा वामभागमें होयकर ठेढो चले तो वा कन्याकू वैधव्य देवै ॥ ३५ ॥ हदेतेति ॥ जो इवान विष्ठा करें, अथवा बांई करोंट शयन करे, वा वमन नाम उलटी करै, अथवा कपाल वा सर्पकी बबईमें खोदे, वां अंगार भस्म हाडनको समूह इत्यादिकनकं खोदतो होय तो मरणको भय करे ॥ ३६ ॥ यक्ष इति ॥ जो श्वान कुतियाकी योनिकं संघतो होय तो कन्यापनो जाको दूर होय गयो ऐसी जानना. जो श्वान मैथुनमें स्थित होय तो कन्या वर इनकी परस्पर रुचि होय ॥ ३७ ॥ प्रश्ने इति ॥ जो कन्या भरतारके वरवेकू अर्थ प्रश्न करै और श्वान वामचेष्टा करतो होय तो शुभ, देवे. दक्षिण चेष्टा शुभकी देवेवाली नहीं है. जो शुनीके ऊपर मूत्र कर देवे श्वान तो वा Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy