SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वसंतराज शाकुने - प्रथमो वर्गः । लक्ष्मीभवानीपथिदेवताभ्यः सदा नवभ्योपि नमो ग्रहेभ्यः ॥ १ ॥ (२) ॥ टीका ॥ त्कृतिभानुचंद्रः ॥ १० ॥ जंबूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि ॥ राजते रजतस्वर्णचतुर्वर्णविभूषितम् ॥ ११ ॥ अर्बुदाद्रिसमीपस्थं सारणेश्वरशोभितम् ॥ सीरोहीनगरं तत्र तिलकं नगरीषु यत् ॥ १२ ॥ नीलरत्नमहासौधरश्मिवल्लिषितानके ॥ यत्र रात्रिषु कुर्वन्ति तारकाः सुमविभ्रमम् ॥ १३॥ मुखैश्चंद्रमसंनेत्रैः कमलं कोकिलंस्वरैः ॥ गमनै राजहंसं च जिग्युर्यत्रावला अपि ॥ १४ ॥ प्रतापाक्रांतदिक्चक्रः साक्षाच्चक्र इवापरः || श्रीमानखपराजाख्यस्तत्रास्ते भूमिजंभजित् ॥ १५ ॥ यस्यां विभांति धवलाः क्षीरोदस्फटिकालयाः ॥ अक्षताख्यमहाराजयशसां निचया इव ॥ १६ ॥ यस्य यद्विषतां चैव कीर्त्यकीर्तीसितासिते ॥ मिलंत्यो दिक्षु चक्रांते गंगायमुनयोभ्रमम् ॥ १७॥ रिपुदुर्यशसा स्पृष्टं यद्यशो विश्वपावनम् ॥ जलाशयेषु स्नातीव शुद्धयै हंसा बलिच्छलात् ॥ १८ ॥ इह हि ग्रंथकृत्रिर्वित्र समाप्तिकामो मंगल माचरेदित्यलौकिकावगीतशिष्टाचारानुमितश्रुतिबोधितकर्तव्यता कत्वेन प्रथमत एव मंगलमाविष्कुर्वनाह ॥ विरंचीति अस्पार्थः एभ्यो नमः अस्तु इत्यन्वयः । नम इति नमस्कारार्थकमव्ययं नमस्कारश्च स्वापकर्षबोधनानुकूलो व्यापारस्तत्र विरंचिर्ब्रह्मा प्रथमत एव तस्योपादानं रजोगुणेन जगत्कर्तृत्वेनास्य सर्वदेवेभ्यो मुख्यत्वात्प्रसिद्धत्वात् । नारायणो विष्णुस्तदनतस्योपादानं सत्त्वगुणत्वेन ब्रह्मनिमित्तत्रिजगद्रक्षाविधायकत्वात् । शंकरो महेश्वरः प्रति चैतस्योपादानं सृष्टस्तमोगुणत्वेन संहारकारित्वात्प्रलय कारित्वात्तदुक्तमन्यत्र । रजोजुषे जन्मनि सत्त्ववृत्तये स्थितः प्रजानां प्रलये तमस्पृशामिति । तथा च विरंचिश्च नारायणश्च शंकरश्चेतीतरेतरद्वंद्वः । तेभ्यः। पुनः केभ्यः। शचीपतिस्कंदविनायकेभ्य इति शच्या इंद्राण्याः पतिः शचीपतिरिद्रस्तन्नमस्कृतौ बीजं महाभारतादौ विष्णोरनुजत्वेन प्रतिपादनमेव । उपेंद्रइंद्रावरजश्चक्रपाणि ॥ भाषा ॥ श्रीगणेशाय नमः ॥ श्रीगुरुचरणकमलेभ्यो नमः ॥ प्रणम्य श्रीहयग्रीवं राधाकृष्णं व्रजेश्वरम् ॥ वसंतराजतिलकं करोमि व्रजभाषया ॥ १ ॥ या ग्रंथकर्त्ता निर्विघ्नपरिसमाप्तिकी जिनकूं कामना ऐसे बसंतराज मंगलाचरण करे है | विरंचीति ॥ विरांचे जो ब्रह्माजी और नारायण और शंकर जो शिवजी इनके अर्थ नमस्कार हो. और इंद्राणीको पति इंद्र, और स्कंद जो स्वामि Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy