SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ (४२६) वसंतराजशाकुने-अष्टादशो वर्गः। पीतः सुरेशः कपिलो हुताशः कृष्णो यमः श्यामवपुश्च रक्षः ॥ शुक्लः प्रचेता हरितः समीरश्चित्रो धनेशो धवलो महेशः॥ १०॥ एवंविधाः पद्मदलोदरेषु क्रमेण दिश्वष्टसुलोकपालाः ॥ आचार्यवाक्यानुगतेन पुंसा महार्हपूजाविधिनार्चनीयाः ॥ ११ ॥ यक्षोऽर्चनीयो विधिनात्र मध्ये पैष्टं श्वयुग्मं च ततः प्रकुर्यात् ॥ शृतेन देयश्चरुणोपहारो घृतप्लुतेनाचितदेवताभ्यः॥ १२॥ हविः समुद्धृत्य चरोस्तथान्यत्तेन प्रयत्नात्प्रविधायपिंडम्।। धृत्वार्थ पार्थाऽर्चनमस्य कार्य नानाविधैर्मन्त्रवरैरमीभिः ॥ १३॥ ॥टीका ॥ प्रभावैर्निजनाभमन्त्रैः ॥९॥ इदं वृत्तत्रयं पूर्वव्याख्यातत्वान्न व्याख्यायते ॥१०॥ ॥ ११॥ यक्ष इति • अत्र मंडलमध्ये यक्षः श्वानः विधिना विधिपूर्वकं पूर्वमर्चनीयः पूजनीयः । ततः पैष्टं श्वयुग्मं प्रकुर्यात् । ततः अभ्यर्चितदेवताभ्यः दिक्पालादिभ्यः घृतप्लुतेनवृतेन प्लुतऽस्तत्पुरुषोऽत्र “कर्तृकरण"इत्येनन तेन घृतप्लुतेन पुनः शृतेन कथितदुग्धेन सह चरणोपहारः देयो दातव्यः ॥ क्वचिच्चरणोपहारः इत्यपिपाठः ॥ १२ ॥ हविरिति ॥ चरोः अन्यद्धविः समुद्धृत्य तेन भृतेन प्रयत्नात्पिडं प्रविधाय पार्श्वे धृत्वा च अमीभिः नानाविधै ॥ भाषा॥ चतुरस्र मंडल कर ॥९॥पीतेति ॥ पति सुरेश, कपिल हुताश, कृष्ण यम, श्यामवपु रक्ष, शुक्ल प्रचेता, हरित समीर, चित्र धनेश, धवल महेश ॥१०॥ एवमिति ॥ ये नाम मंडलमें क्रमसू स्थापन करनो. फिर आठ लोकपाल देवता आठों दिशानमें स्थापनकर आचार्यके वाक्यके अनुसार अर्य, पाद्य, स्नान, चंदन, पुष्प, धूप, दीपाक्षत, नैवेद्य, दक्षिणा करके महा प्रभावरूप निजनाम मंत्रनकर अर्चन करनो. ॥ ११ ॥ यक्ष इति ॥ वा मंडलमें प्रथम श्वानको विधिपूर्वक पूजन करनो. ता पीछे चनको बनो हुयो श्वानको युगल ताको पूजन करै. ता पीछे घृतसहित दूधभातके चरू करके पूर्व अर्चन जिनको कियो उन आठो दिक्पाल देवतानके अर्थ उपहार देनो ॥ १२ ॥ हविरिति ॥ चरूते और शाकल्य लेके चरूको भात ले यत्नतें पिंड बनाय करके पास धरले। फिर ये जे नानाप्रकारके मन्त्र तिनकरके पूजन कर बलिदान करै ।। ॐ मण्डलाय स्वाहा या करके चंदन लगानों. ॐ भल्लूकाय स्वाहा या करके अक्षत चढावनो. ॐ कपिलाय स्वाहा Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy