SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टितेऽधिवासनप्रकरणम् । (४२३) अथो त्रुवे खानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु ॥ विस्पष्टचेष्टं सुखलक्षणीयं शुभाशुभं प्राक्तनकर्मपाके ॥१॥ विमर्शकंःशाकुनशास्त्रदक्षो विशुद्धबुद्धिः सतताभियुक्तः ॥ यथार्थवादी शुचिरिंगितज्ञो भवेदिहाचार्यपदाधिकारी ॥ ॥२॥श्ववानभल्लुभषणाः कौलेयककपिलजागरूकाश्च ।। मंडलकुक्करयक्षाः शुनकःसरमासुतस्याह्नम् ॥३॥ ॥ टीका ॥ ॥ इति पल्लीविचारः॥ इति श्रीशजयकरमोचनादि-सुकृतकारि-महोपाध्याय श्रीभानुचंद्र गणिविरचितायां वसंतराजटीकायां पल्लीविचारे सप्तदशो वर्गः॥ १७ ॥ अथो इति ॥ गृहगोधिकाकथनानंतरं श्वानरुतस्यसारं तत्वं ब्रुवे । कीदृक् समस्तेष्वपि शाकुनेषु शकुनशास्त्रेषु सारंप्रधानभूतं येन श्वानरुतेन प्राक्तनकर्मपाके प्राचीनकर्मणां पाकः परिपाकस्तस्मिञ्छुभाशुभं मुखलक्षणीयं सुखेन ज्ञातुं शक्यं स्यात् । विस्पृष्टचष्टं विस्पृष्टा चेष्टा यत्र तत्तथा कचिद्विशिष्टचेष्टमित्यपि पाठः॥१॥ विमर्शक इति ॥ इदं पूर्व व्याख्यातत्वान्न व्याख्यायते ॥२॥ श्वश्वानेति ॥ एता. नि सरमासुतस्य शुनः अभिधानानि स्युः श्वाश्वानाभल्लुः भषणः एतेषामितरेत. रद्वंदः।कौलेयकः एतेषामपीतरेतरद्वंद्वःमंडलः ककुरः यक्षः एतेषामपि बंदः। शुनक ॥भाषा॥ इति श्रीमन्जटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजशाकुने भाषाटीकायां विचारितात्र पल्लीविचारो नाम सप्तदशो वर्गः ॥ १७ ॥ अथो इंति ॥ पल्लीके शब्द कहेके अनन्तर अब श्वानके शब्दको सार हैं, स्पष्ट है चेष्टा जामें ऐसे ये शब्द समस्तशकुनशास्त्रनमें मुख्य है, या श्वानके शब्द करके पुरुष पूर्वजन्मके कर्मनको फल तामें शुभाशुभ सुखपूर्वक जानबेकू समर्थ होय हैं ॥ १ ॥ विमशक इति ॥शकुनी विचारको करबेवाली होय. शकुनशास्त्रमें चतुर होय. शुद्ध बुद्धि जाकी होय. निरंतर योग्य होय, यथार्थ वक्ता होय. पवित्र होय, सर्वकी चेष्टानकू जानै शकुनमें भाचार्य पदको अधिकारी होय. वो शकुन देखै ॥२॥ श्वेति ॥ श्वा १ श्वान २ भल्लू ३ भषण ४ को. लेयक ५ कपिल ६ जागरूक ७ मंडल८ कुक्कुर९यक्ष १० शुनक ११ ये सरमाको बेटाश्वान ताके Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy