SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ पल्लीविचारप्रकरणम्। (४११) स्याचौरवार्ता दिशि मारुतस्य रुतैः प्रभाते गृहगोधिकायाः॥ अभ्येति भृत्यःप्रहरे प्रवृत्ते मध्यंदिने भूपतिरभ्युपैति ॥ १७॥ विद्वान्समभ्येत्यपरालकाले विघ्नात्परं दूत उपैति सायम् ॥ वृद्धिः प्रदोषे प्रहरे द्वितीये सिध्यत्यभीष्टं रटितेन पल्लयाः॥१८॥ यामे तृतीये नियतं निशायाः शुभावहा काप्युपयाति वार्ता ॥ निशावसानेऽभिमतार्थलाभः स्यात्कुड्यमत्स्यारटितेन पुंसाम्१९ ॥ टीका ॥ मायां रटति :निधान लाभः स्यात् । कुड्यमत्स्ये निशावसाने प्रतीच्यां रटति सति वपुषः अवसानं विनाशः स्यात् ।। १६ ॥ स्यादिति ॥ प्रभाते प्रगे मारुतस्य दिशि वायुकोणे गृहगोधिकायाः रुतैः शब्दैः चौरवार्ता स्यात्। तथा प्रहरे प्रवृत्ते मारुतस्य दिशि गृहगोधिकायाः रुतै त्यः सेवकः अभ्येति समायाति । मध्यंदिने मारुतस्य दिशि गृहगोधिकाया रुतैः भूपतिरभ्युपैति ॥ १७॥ विदानिति ॥ अपराह्नकाले तृतीयपहरे मारुतस्य दिशि पल्लया रटितेन विद्वान्कश्चित्पंडितः समभ्येति । सायं संध्यायां मारुतस्य दिशि पल्लया रटितेन विघ्नात्परं विनानंतरं दूतः उपैति आगच्छति । प्रदोषे मारुतदिशि पल्लया रटितेन वृद्धिर्भवति । रजन्याः प्रहरे द्वितीय मारुतदिशि पल्लया रटितेन अभीष्टं सिध्यति ॥१८॥ यामे इति ॥ निशायाः तृतीये यामे मारुतदिशि पल्लया रटितेन शुभावहा नियतं कापि वार्ता उपयाति। निशावसाने मारुतदिशि पुनः कुड्यमत्स्यारटितेन पुंसामभिमताथलाभः स्यात् ॥ १९ ॥ ॥ भाषा॥ लाभ होय. चौथे प्रहरमें पश्चिममें बोले तो देहको नाश होय ॥ १६ ॥ स्यादिति ॥ प्रभातकालमें वायुकोणमें पल्ली बोले तो चौरकी वार्ता होय. दिनके प्रथम प्रहरमें वायुकोणमें बोले तो चाकर सेवक आवै. दूसरे प्रहरमें मारुतकोणमें बोले तो राजा आवै ॥ १७ ॥ विद्वानिति ॥ तीसरे प्रहरमें वायव्य दिशामें बोले तो कोई पंडित विद्वान् आवै. सायंसंध्यामें वायव्यकोणमें बोले तो पहले विघ्न होय पीछे कोई दूत आवै, और रात्रिके प्रथम प्रहरमें वायव्यकोणमें बोले तो वृद्धि होय. रात्रिके दूसरे प्रहरमें वायव्यकोणमें बोले तो वांछित सिद्धि होय ॥ १८ ॥ यामे इति ॥ रात्रिके तीसरे प्रहरमें वायव्यकोणमें बोले तो कोई शुभकी करबेवाली वार्ता आवे. चौथे प्रहरमें वायव्यकोणमें बोले तो पुरुषनकृ. Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy