SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ (४०८) वसंतराजशाकुने-सप्तदशो वर्गः। चतुर्थयामे दिशि पावकस्य कृतस्वरः किंचिदपूर्वरूपम् ॥ नैमित्तिकानामिह कुड्यमत्स्यः कुतूहलं दर्शयति क्षणेन ॥ ॥ ७ ॥प्रभातकाले दिशि दक्षिणस्यां कार्य शुभं स्याद्विरुतेन पल्ल्याः ॥ बंधवागमः स्यात्प्रहरे दिनस्य मध्यंदिने पण्यसमागमः स्यात् ॥ ८॥ योषापराहे समुपैति कापि दिनावसाने परदारसंगः ॥ आहारकाले सुचिरं गतस्य स्याक्षेमवार्ता प्रियबांधवस्य ॥९॥ ॥ टीका ॥ द्वितीये प्रहरै अग्निभीतिः स्यात्।तथा तृतीये यामे द्रविणस्य धनस्य लाभः स्यात्॥६॥ चतुर्थयामे इति ॥ चतुर्थयामे तुर्यप्रहरे पावकस्य दिशि आमेय्यां कृतस्वरः कुड्यमत्स्यः नैमित्तिकानि किंचिदपूर्वरूपं कुतूहलं क्षणेन दर्शयति ।"माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका गोधिकागोलिके गृहात्" इति हैमः॥७॥ प्रभातकाले इति ॥ प्रभातकाले दक्षिणस्यां दिशि पल्लया विरुतेन कार्य शुभं स्यात् प्रहरे दिनस्य प्रथमप्रहरे बंधवागमः बंधूनां गोत्रिणामागमनं स्यात् । मध्यदिने मध्याह्ने पल्लया विरुतेन पण्यसमागमः स्यात् । “पणितव्य तु विक्रेयं पण्यं सत्यापन पुनः" इति हैमः ॥ ८ ॥ योषेति ॥ अपरादे तृतीयप्रहरे कापि योष ॥ भाषा॥ सुख होय. भोजनके सयय बोले तो वांछित अन्नको लाभ होय. और रात्रिके दूसरे प्रहरमें वा दूसरे प्रहर ताई बोलै तो अग्निको भय होय. तीसरे प्रहरमें बोले तो धनको लाभ होय ॥ ६ ॥ चतुर्थयाम इति ॥ रात्रिके चौथे प्रहरमें अग्निकोणमें बोले तो कोई निमित्तसूं अपूर्व आश्चर्य दीखै ॥ ७ ॥ प्रभातेति ॥ प्रभातकालमें दक्षिण दिशामें पल्ली बोले तो शुभ कार्य होय. दिनके प्रथम प्रहरमें बोले तो बंधु जननको आगमन होय. दूसरे प्रहरमें बालै तो व्यवहारसूं विक्रयके योग्य वस्तुको समागम होय ॥ ८॥ योषेति ॥ तीसरे प्रहरमें बेलि तो कोई स्त्री आवे. चौथे प्रहरमें दक्षिण दिशामें बोले तो पगई स्त्रीको संग होय. भोजनके समयमें दक्षिणमें बोले तो बहुत दिनके गये बंधुकी कुशल बाता Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy