SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ (४०६) वसंतराजशाकुने-सप्तदशी वर्गः। अथेतरा रक्तपिपीलिकाभ्यो नियोति चेदाधकमंतरेण ॥ अंडान्युपादाय पयः पयोदो मुंचेत्तदेति प्रवदंति वृद्धाः॥१५॥ इति वसंतराजशाकुने षोडशो वर्गः ॥ १६॥ कुडयमत्स्य इति योऽभिधीयते पल्लिकेति गृहगोधिकेति च ॥ कालदिकमवशेन निर्मितं तस्य शाकुनमुदीर्यतेऽधुना ॥१॥ सूर्योदये पूर्वदिशि ब्रुवाणा पल्ली भयं जल्पति भूमिपालात।। हुताशभीति प्रहरप्रदेशे मध्यंदिने दूतमुखेन वार्त्ताम् ॥२॥ अथेति ॥ अथ रक्तपिपीलिकाभ्यः इतराः कीटिकाः बाधकमंतरेण कारणव्यतिरेकेण अंडान्युपादाय चेन्नियाँति तदा पयोदो मेघः पयः पानीयं मुञ्चेदिति वृद्धाः प्रवदंति ॥ १५॥ ग्रथांतरे त्वेवं-पिपीलिकायाः दिग्विभागफलं तस्य यात्रोपरि इदम् ॥ इति श्रीवसंतराजटीकायां विचारितपिपीलिकाप्रकरणे षोडशो वर्गः ॥ १६ ॥ अधुनेति ॥ अधुना तस्य शकुनमुदीर्यत अभिधीयते कीदृशं शकुनं कालदि. क्रमवशेन निर्मितं कालश्च दिक्च तयोः क्रमवशेन अनुक्रमवशेन संपादितं यत्तदो नित्याभिसंबन्धात्तस्य कस्यत्याह । यः कुडयमत्स्य इति पल्लिका इति गृहगोधिका इति च अभिधीयते कथ्यते ॥१॥ सूर्योदयेति ॥ सूर्योद्गमे सति पूर्वदिशि ब्रुवाणा पल्ली भूमिपालादाज्ञः भयं जल्पति प्रहरप्रदेशे पूर्वस्यां दिशि हुताशभीतिममिभयं तथा पूर्वस्यामेव मध्यंदिने मध्याह्ने दूतमुखेन वार्ता जल्पतीत्यस्य सर्वत्र ॥ भाषा॥ अथेति ॥लालकीडीनतूं और कीडी कोई कारण विना अंडा लेके निकसे तो मेघ जलकी वर्षा करें. ये वृद्धनको वाक्य है ॥ १५ ॥ प्रथांतरमें कीडिनको दिगविभागको फल यात्राके ऊपस्पै चक्रलिखो है ॥ १६ ॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां पिपीलिकाफलविचारो नाम षोडशो वर्गः ॥ १६ ॥ अधुनेति ॥ अब पल्लीको शकुन कालदिशा इनके क्रमकरके कह्यो हुयो हम कहैहैं ॥ १ ॥ सूर्योदयेति ॥ सूर्यके उदयसमयमें पूर्वदिशामें पल्ली बोले तो राजाते भय होय, फिर प्रथम प्रहरमें पूर्वदिशामें बोले तो अग्निको भय होय. और पूर्वदिशामें दूसरे प्रहरमें Aho !Shrutgyanam.
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy