SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ (800) वसंतराजशाकुने पंचदशो वर्गः । विलोक्य सर्प पथि निर्विकल्पं निवृत्त्य विश्रम्य शुभं विचित्यं ॥ पाषाणसंस्तंभितकंटकेषु दत्वा पदं यांति विनष्टविघ्नाः ॥ १० ॥ सर्पेषु यो धन्वननामधेयः प्रयाणकाले स तु वामभागे ॥ दृष्टः शुभः सिद्धिकृदुन्नताग्रस्तिष्ठत्यथोद्धाँ यदि राज्यलाभः ॥ ११ ॥ आलंभनामग्रहणेक्षणानि मीनस्य शस्तानि भवति तुल्याः || बिलेशयाः कच्छपनकमुख्या जलौकसो हुंडुभकाश्च सपैः ॥ १२ ॥ ॥ टीका ॥ सर्वे भुजंगाः जात्यैव भयद भवंति ॥ ९ ॥ विलोक्येति ॥ पुमांसः पथि संप विलोक्य निर्विकल्पं संदेहरहितं निवृत्य पश्चाच्चलयित्वा विश्रम्य च शुभं विचित्य पाषाण संस्तंभितकंटकेषु पदं क्रमं दत्वा ये यांति ते विनष्टविना भवंति विनष्टं विघ्नं येषां ते तथोक्ताः ॥ १० ॥ सर्पेष्विति ॥ सर्वेषु यो धन्वननामधेयो वर्तेत धमणि इति प्रसिद्धः स तु प्रयाणकाले प्रयाणसमये वामभागे दृष्टः शुभः श्रेष्ठः उन्नताग्रभागम् उन्नतः अग्रभागो येन स तथा तिष्ठन्सिंद्धिकृत्स्यात् अथ ऊर्द्धः ऊर्द्धगमः यदि तिष्ठति तदा राज्यलाभः स्यात् ॥ ११ ॥ इति सर्पः ॥ आलंभेति ॥ आलंभनामग्रहणेक्षितानि वधनामकथनविलोकितानि आलंभश्च नामग्रहणं च ईक्षितं चेति द्वंद्व : मीनस्य सर्वदा शुभानि भवंति । आलंभपिंजविशरघा ॥ भाषा ॥ अशुभ हैं. गोनाश दवकर राजिल ये सर्पके नाम हैं इनकूं आदिले संपूर्ण सर्प जाति करके ही भयके देबेवारे हैं ॥ ९ ॥ विलोक्येति ॥ पुरुष मार्ग में सर्पकूं देख करके निःसंदेह पीछो चल्यो आवे. फिर विश्रामले करके शुभविचारकरके पाषाणपै वा स्तंभके वा काष्ठपै क्रमसूं पाव धरके फिर गमन करे तो उनके विघ्न नष्ट होय जायँ ॥ १० ॥ सर्पेष्विति ॥ सर्पनमें जो धन्वन नाम सर्प जाकूँ धमनी स्थान कहे हैं वो गमन समय में वामभागमें देखे तो शुभ है जो फनकूं ऊंचो करें दीखे तो सिद्धि को करनेवालो जाननो जो ऊंचेपे बैठा होय तो राज्यको लाभ होय ॥ ११ ॥ इति सर्पः ॥ मीनको वधनाम ग्रहण देखनो ये तीनों शुभ करें, और बिलेन में रहें हैं ते कच्छप मवर Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy