SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ( ३८७ ) चतुष्पदानां प्रकरणम्. पुरो व्रजन्वक्तिमृगोऽतिदूरं विदेशयानं कुशलं च यातुः ॥ प्रदक्षिणीकृत्य विवृत्य पश्यन्मृगी द्वितीयोऽपि मृगोऽर्थसिद्धयै॥ २४ ॥ आकारशब्दादपरं विरावं क्षुतं च कुर्वन्न हितः कुरंगः ॥ युद्धाय युद्धोद्यतचित्तवृत्तिः सौख्याय संजातरतप्रवृत्तिः ॥ २५ ॥ छिक्कारकाणां रुरुकर्कटानां यानं रुतं दक्षिणतः प्रशस्तम् ॥ वामं पृच्चित्तलरोहितानां तथा परेषां खुरिणां बहूनाम् || २६ ॥ ॥ इति मृगाः ॥ ॥ टीका ॥ पृष्ठे लाभकरं स्यात् ॥२३॥ पुर इति ॥ मृगः पुरो व्रजन्यातुरतिदूरं विदेशयानं कुशलं च वक्ति । तथा प्रदक्षिणीकृत्य विवृत्येति नेत्रे प्रसार्य पश्यन् मृगीद्वितीयः मृगोपि अर्थसिद्धयै स्यात् ॥ २४ ॥ आकारेति || आकारशब्दादपरं विरावं क्षुतं च कुर्वकुरंगो न हितः युद्धोद्यतचित्तवृत्तिः युद्धाय स्यात् । संजातरतप्रवृत्तिः सौख्याय स्यात् ॥ २५ ॥ छिक्कारकाणामिति ॥ छिक्कारकाणां रुरूणां कर्कटानां मृगविशेषाणां यानं गमनं रुतं च दक्षिणेन प्रशस्तं स्यात् । पृषञ्चित्तलरोहितानां तथा परेषां खुरिणां बहूनां वामं गमनं रुतं च प्रशस्तं स्यात् ॥ २६ ॥ ॥ इति मृगाः ॥ ॥ भाषा ॥ करतो होय तो कार्यको निषेध जाननो. जो मूत्र पुरीष करें तो भय करे. जो मार्ग मध्य में वा अग्रभाग में मृग देखते होंय तो नाश वा क्षतके अर्थ जाननो. पीठपीछे देखे तो लाभ करै ॥ २३ ॥ पुर इति ॥ जो मृग अगाडी गमन करै तो गमनकर्त्ताकूं अति दूर विदेश गमन और कुशल करे. जो मृगी प्रदक्षिणा होयकर नेत्र फाडकरके देखे तैसेही मृग भी देखे तो अर्थ सिद्धिकरे ॥ २४ ॥ आकारेति ॥ आकारशब्दते और शब्द वा छोंक लेवे तो मृग हितकारी नहीं जानतो. और युद्ध करबेकूं जाको चित्त लगरह्यो होय तो युद्ध करावे. संभोग में जाकी प्रवृत्ति होय तो सौख्य करै ॥ २५ ॥ छिक्कारका'णामिति ॥ छिकारकनको रुरुनको कर्कटनको गमन शब्द दोनों दक्षिणभागमें शुभ हैंऔर पृषत, चित्तल, रोहित इनको और जे खुरखारे बहुतसे जीव हैं तिनको वाम Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy