SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ चतुष्पदानां प्रकरणम् । ( ३८३ ) भंभार वोन्मिश्रितहुंकृताढ्या वत्सोत्सुका हर्षपरीतचित्ताः ॥ ज्ञेयाः सुरभ्यः शभदाः सदैव गोभिः समानाः शकुने महिष्यः ॥ १४ ॥ ॥ इति गोमहिष्यौ ॥ अजामजं दर्शन कीर्त्तनाभ्यां शंसति शब्दं च तयोः प्रयाणे ॥ अजा निशीथे यदि रौति तेन सर्वाणि गेही लभते सुखानि ॥ १५ ॥ . ॥ इत्यजाजौ ॥ ॥ टीका ॥ क्षते ॥१३॥ भंभेति ॥ एवंविधाः सुरभ्यः सदैव शुभदा भवंति । कथंभूताः भंभाखोन्मिश्रितहुंकृताढ्या इति भंभारवेण उन्मिश्रिता हुंकृतयः ताभिराढ्या वत्सोत्सुका इति स्ववत्सं द्रष्टुमुत्कंठिता इत्यर्थः । हर्षपरीतचित्ता इति हर्षेण परीतं व्याप्तं चित्तं यासां ताः तथा महिष्यः शकुने गोभिः समाना ज्ञेयाः ॥ १४ ॥ ॥ इति गोमहिष्यैौ ॥ अजामिति ॥ अजां तथा अजं दर्शनकीर्तनाभ्यां बुधाः शंसति । तयोः शब्दं च प्रयाणे शंसति । यदि निशीथेऽना रौति तेन गेही सर्वाणि सुखानि लभते ॥ १५ ॥ इत्यजाजौ ॥ ॥ भाषा ॥ स्वामी की मृत्यु होय. जो मक्षिकानकरके व्याप्त वा वेष्टित गौ होय तो शीघ्र जलकी वृष्टि आवै ॥ १३ ॥ भंभेति ॥ भंभाशब्दकर मिलवां हुंकार करती होंय वा अपने बछडा देखवेकूं उत्साह करती होंय, अथवा हर्षयुक्त चित्त जिनके होंय ऐसी गौ सदा शुभकी देबेवारी जाननी और शकुन सभी गौकी समान जाननी ॥ १४ ॥ ॥ इति गोमहिष्यौ ॥ अजामिति ॥ बकरिया बकरा इनको नाम वा दर्शन शुभ है. इनदोनोंनको शब्द प्रयाण समय में शुभ है. और जो बकरिया अर्द्धरात्रिपै शब्द करे तो वाको स्वामी सर्वसुख प्राप्त होय ॥ १५ ॥ ॥ इत्यजाजौ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy