SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ( ३७८ ) वसंतराजशाकुने - चतुदशी वर्गः । इति श्रीवसंतराजशाकुने सदा शोभने समस्त सत्यकौतुके विचारिता पिंगला इति त्रयोदशो वर्गः ॥ १३ ॥ विचारयामोऽथ चतुष्पदानां ग्रामाश्रयाणां वनचारिणां च ॥ खुरान्वितानां नखिनां च सम्यग्जातिस्वरालोकनचेष्टितानि ॥१॥ भूपृष्टपाताल जलांबराणि चतुष्पदैर्यत्समधिष्ठितानि ॥ अतः प्रपद्ये शरणं शरण्यान्परोपकारत्रतिनो द्विपादीन् ॥ २ ॥ उदीरयन्मंत्रमिमं मनोज्ञनैवेद्य पुष्पाक्षतधूपदीपैः ॥ अभ्यर्च्य तिर्यग्गमनान्विमृश्य कार्यं ततस्तच्छकुनानि पश्येत् ॥ ३ ॥ ॥ टीका ॥ मासतः एकादश प्रकरणानि भवंति शाकुने पिंगलारुते समग्रसंख्यया वृत्तानां शत द्वयं भवति ॥ ७ ॥ इति शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्र विरचितायां वसंत राजशाकुनटीकायां पिंगलारुते त्रयोदशो वर्गः ॥ १३ ॥ विचारयाम इति ॥ चतुष्पदानां खुरान्वितानां नखिनां च गतिस्वरालोकनचेष्टितानि वयं विचारयामः १ ॥ भूपृष्ठेति ॥ यद्यस्मात्कारणाद्भूपृष्ठपातालजलांबराणि चतुष्पदैः समधिष्ठितानि अतः शरण्याच्छरणयोग्यान्परोपकार व्रतिनः परोपकार एवं व्रतं येषां तथा द्विपादीन्द्विपप्रभृतीञ्छरणं प्रपद्ये ॥ २ ॥ उदीरयनिति ॥ इमं पूर्वोक्तं मंत्रमुदारयन्पठन्मनोज्ञः मनोहारिभिः नैवेद्यपुष्पाक्षतधूपदीपै ॥ भाषा ॥ ते वर्ग में या प्रकार ग्यारे प्रकरण कहे हैं. तिनमे पिंगलारुत शकुन है ताके सब श्लोकनकी संख्या दोयसै हैं ॥ ७ ॥ इति श्री जयशंकरतनयज्योतिर्विच्छ्रीधर विरचितायां वसंतराजशाकुने भाषाटीकायां पिंगलारुत्ते त्रयोदशो वर्गः ॥ १३ ॥ विचारयाम इति ॥ अब ग्राममें रहनेवालेन के वनमें रहनेवालेन के खुरखान् नखवालेनके इन चौपदानकी गतिस्वर आलोकन चेष्टा तिनैं हम कहे हैं ॥ १ ॥ भूपृष्ठेति ॥ चतुष्पद जे हाथीकूं आदिले चार पाँवन जीव जिनमें रहैं ऐंसे पृथ्वी, पाताल, जल, आकाश और शरणके योग्य परोपकार है व्रत जिनको ऐसे हाथीकूं आदि ले जे चोपदा तिनके मैं शरण हूं ये मंत्ररूप श्लोक है || २ || उदीरयन्निति ॥ या मंत्र बोलतो जाय और पुष्प, अक्षत, धूप, Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy