SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुनसारांशानुक्रमणिका । (२३) ३७२ २ ७ ३७३ विषयाः पत्र पं० श्लो० विषयाः पत्र पं० श्लो. अर्चितविनावृक्षंगत्वाऽदृश्यमानः पिंगलारुतयात्राप्रकरणम् । पिंग:अशुभदः ३६३ ७ १५२ | यात्रायांशुभाऽशुभज्ञानम् ३७२ १ १८२ कोटरांतर्गतःपिंगल:भूमिमीरम यात्रायांनिश्चयज्ञानं ३७२ ३ १८३ रुदग्निरवःअशुभदः . ३६४ १ १५३ | यात्रिकोयांदिशंगत्वाकृतार्थो- . शुभवृक्षादौस्थितःपिंगल: शुभदः ३६४ ३ १५४ __ भूत्वाग्रहमागच्छेत् त्वगादिसंत्रोट्यतरोरधः पतनेन पिंगलोनंप्राप्यभुक्त्वाआयाति त. अशुभम् ३६४ ५ १५५ | द्वत्पांथिकआयाति । अर्चितमात्रपिंग:अभिमुखागमना पिंगलवत्पथिकःधनमर्जयित्वाप.. दिभिरशुभः ७ १५६ रदेशेएवस्थितः नभोरवात्पश्चात्वडिमात्तथाआ पिंगलस्यप्रशांतवामशब्दःशुभःदी ___प्यात्परं मारुतरवात्अशुभं ३६५ १ १५७ __प्तसमःशस्तः पिंगलस्य आप्यात्परंतैजसस्वरेण | निवासेवायव्यशब्दःशुभोअशुभम् ३६५ ३ १५८ | यात्रासुमरुदारवे अभद्रं ३७३ ५१८८ पिंगलस्यमैथुनोत्तरंपार्थिवध्वनिना पिंगलस्यभौमादिरवैरशुभं ३७३ ७ १८९ दः अशुभः ३६५ ५ १५९ | पिंगलस्यदक्षिणेनपार्थिवाप्यशपिंगलस्यभौमादियुग्मयुग्मफ० ३६५ ७ १६० ब्दी अशुभौ ३७४. १ १९० पिंगलस्यजलादियुग्मयुग्मफलं ३६६ १ १७१ मारुतगगनशब्दौ शुभौ ३७४ ३ १९१ पिंगलस्यपवनादियुग्मयुग्मफलं ३६६ ३ १६२ | तैजसमारुतौशब्दौअशुभौ अदृश्यमानापिंगलादन्यविहंग पिंगलस्यवामेपुरतः भौमाप्यौ मदर्शनात् शुभं शब्दौशुभदौ पिंगलारुतेशुभचेष्टाप्रकरणम् । पिंगलस्यवामदक्षिणशब्दौशुभदौ ३७५ पिंगलायाश्चेष्टितानितथाफलानि ३६७ २ १६४ | पिंगलस्यवामेदक्षिणतःभौमनिनपिंगलस्य अंगविलोकनादिभिः दः शुभदः शुभफलं पिंगलस्याऽवनिनरिशब्दौपंथिकपिंगलस्य अभिमुखादिभिः शुभफलं ३६७ ६ १६६ ___ स्यवामेवाऽग्रतःशुभदौ ३७४ पिंगलस्यकंडूयनादिभिःशुभफलं ३६८ १ १६७ दीप्तदक्षिणतः पिंगस्यमारुतांबरौ पिंगलस्यवामांगे निरीक्षणादिभिः - अशुभदौ ३७५ शुभफलं ३६८ ३ १६८ | वाणिज्यादिकर्तुमे पिंगस्य पिंगलस्यउत्तमांगादि अंगानांक भौमनिनदाःशुभदाः डूयनैः शुभंफलंषड्भिःश्लोकैः ३६६ यात्रासुधिंगलस्यधरादिनिनादाः पिंगलस्यपक्षानां फलं ३७० १ १७५ शुभाः ३७६ ३ १९९ पिंगलस्यपुन:कंडूयनफलं यात्रायां पिंगलायाः शकुननसश्लोकत्रयेण मग्रफलं यथापिंगलायाः फलंतथाखगांतरे भ्योपिद्रष्टव्यं ३७०. १ १७९ पिंगलारुतेऽनुक्रमप्रकरणम् । पिंगलिकायाएत्तचेष्टादिकं श्लोकद | आयेऽविवासनप्रकरणेद्वाविंशति येनबहुषुकर्मसुयोग्यम् ३७१ ३।५ १८० . . श्लोकाः ३७६ ९ १ Aho! Shrutgyanam ३७४ ३७५ ३ १९५ ३७० ३।७ १७४ ३७६ ५ २००
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy