SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३१८) वसंतरानशाकुने त्रयोदशो वर्गः। एकादशभिराख्यातं बलिसंज्ञं च सप्तमम् ॥ पिंडत्रयविधानाय चतुर्दशभिरष्टमम् ॥४॥ पिंडाष्टकाभिधानार्थ नवमं यदुदाहृतम् ॥ अंत्यप्रकरणं तचं वृत्तान्येकादशैव हि ॥५॥ नव प्रकरणान्येवमाहुबलिभुजो रुते ॥ सामस्त्येन च वृत्तानामेकाशीत्यधिकं शतम् ॥६॥ ' इति वसंतराजशाकुने द्वादशो वर्गः संपूर्णः ॥ १२॥ निशाचरः पत्ररथः पृथिव्यां यः पिंगलेति प्रथिताभिधानः॥ उत्पादिताश्चर्यपरंपराणि निरूपयामः शकुनानि तस्य ॥३॥ ॥ टीका ॥ शभिः स्वरप्रकरणं षष्ठमुक्तं भवति ॥ ३ ॥ एकादशेति सप्तमं बलिसंज्ञमकादशभिवृत्तैराख्यातमष्टमं चतुर्दशभिवृत्तैः पिंडत्रयविधानाय भवति ॥ ४ ॥ पिंडाष्टकेति ॥ पिंडाष्टकाभिधानार्थ नवममंत्यप्रकरणं यदुदाहृतं तत्र वृत्तान्येकादश भवंति ॥ ५॥ नवेति ॥ एवममुनाप्रकारेण बलिभुजो रुते नव प्रकरणान्याहुः। विपश्चित इति शेषः । सामस्त्येन च वृत्तानाम् एकाशीत्यधिकं शतं मतम् ॥६॥ वसंत इति ॥ वसंतराजशाकुने विचारितेऽत्र वायसः शेषाणि विशेषणानि पूर्ववत् ॥ इति शबंजयकरमोचनादि सुकृतकारि महोपाध्याय-श्रीभानुचंद्रविरचितायां वसंतराजशाकुनटीकायां काकरते द्वादशो वर्गः समाप्तः॥ १२॥ निशाचर इति ॥ तस्य शकुनानि वयं निरूपयामः । कीदृशानि उत्पादिताश्चर्य परंपराणीति उत्पादिताः प्रकटीकृता आश्चर्य चित्रं तस्य परंपराः श्रेणयो यै ॥ भाषा ॥ को प्रकरण कह्याहै ॥ ३॥ एकादशेति ॥ सातमो एकादशश्लोककरकं बलिसंज्ञकप्रकरण कह्योहै। ॥ ४ ॥ पिंडाष्टकेति ॥ पिंडाष्टकके नामके अर्थ अंत्यको नवमो प्रकरण एकादश श्लोकनकरके कह्यो है ॥ ५ ॥ नवेति ॥ या प्रकार काकरुतमें नौ प्रकरण कहेहैं. तिनमें समस्त श्लोक एक सौ इक्यासीहैं ॥ ६॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटकिायां काकरुते दादशो वर्गः समाप्तः॥ १२ ॥ निशाचर इंति ॥ जो रात्रिमें विचरैहै पंखजाके रथ और पृथ्वीमें पिंगल या नामकर प्रसिद्ध है ता पिंगलपक्षीके चित्रविचित्र आश्चर्यपरपंराकू प्रकट करनेवाले शकुन हम Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy