SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ( ३१० ) वसंतराजशाकुने - द्वादशी वर्गः । इति काकरुते पिण्डप्रकरणं सप्तमम् ॥ ७ ॥ पिंडत्रयस्याथ विधानमेतदाख्यायते यत्किल नारदाद्यैः || दिष्टं मुनींद्रैरशुभं शुभं च यथावदस्मिन्कथयति काकाः ॥ ॥ १५७ ॥ गत्वा शुभेऽह्नः प्रहरे चतुर्थे देशेषु पूर्वप्रतिपादितेषु ॥ नरेण पिंडत्रयभोजनार्थ काकाः प्रयत्नेन निमंत्रणीयाः ॥ १५८ ॥ ततः प्रभातेऽप्युपलिप्य भूमिं तस्यां च पूर्वोदितमंत्रयुक्तया ॥ ब्रह्माच्युताहपतिलोकपालाः काकाश्च पुंसा क्रमतोऽर्चनीयाः ॥ १५९ ॥ ॥ टीका ॥ उपवनं चतुष्पथं चवाटा इति लोकभाषायां प्रसिद्धं सरित्समीपत्रिदशालयेष्विति सरिद्वाहिनी नदी तस्याः समीपं तीरं त्रिदशालयः देवगृहं तेषु भूतदिनाष्टमीवि ति भूतदिनं चतुर्दशी अष्टमी प्रतीता तासु कुल्माषदध्योदनतंडुलाद्यैः पुर्वोक्तासु तिथिषु प्रतिपादितस्थळे गत्वा बलिर्देयः इत्यर्थः ॥ १५६ ॥ इति वसंतराजशाकुने काकरुते पिंडप्रकरणं सप्तमं समाप्तम् ॥ ७ ॥ पिंडत्रयस्येति ॥ पिंडत्रयस्य एतद्विधानं मया आख्यायते यन्नारदाद्यैर्मुनिभिर्दिष्टं कथितम स्मिन्काकाः शुभाशुभं यथावत्कथयति ॥ १५७ ॥ गत्वेति ॥ अह्नः शुभे चतुर्थप्रहरे पूर्वप्रतिपादितेषु गत्वा पिंडत्रयभोजनार्थं नरेण काका: निमंत्रणीयाः ॥ १५८ ॥ तत इति ततः प्रभाते भूमिमभ्युपलिप्य तस्यां च पूर्वोदितमंत्रयुक्त्या ब्रह्माच्युताहपतिलोकपालाः ब्रह्माविष्णु सूर्याः अष्टलोकपालाश्च ॥ भाषा ॥ होय ऐसे वृक्ष जे वटकूं आदिलेके और उपवन चौरायो और बहती नदी के समीप तीर और देवमंदिर इन स्थाननमें और चतुर्दशी, अष्टमी इन तिथिनमेंजाय करके रंधे हुये जोकी घुघुरी दहीभात चावल इनकर के बाल पिंड देवै ॥ १५६ ॥ इति श्रीवसंतराजभाषाटीकायां काकरुते पिंडप्रकरणं सप्तमं समाप्तम् ॥ ७ ॥ पिंडत्रयस्येति ॥ नारदादिक मुनिने को जो पिंडत्रयको विधान सो मैं कहूंहूं. यामें काक शुभ अशुभ सब यथायोग्य कहैं हैं ॥ १५७ ॥ गत्येति ॥ शुभदिन के चौथेप्रहर में पहले कहे जे स्थान देश उनमें जाय करके पिंडत्रयके भोजनके लिये काकनको निमंत्रण करे अर्थात् नात आवे ॥ १५८ ॥ तत इति ॥ ता पीछे दूसरे दिन करके ता पृथ्वी में मंडल माडकर तामें पूर्व कहे जे मंत्र उनकरके Aho! Shrutgyanam प्रभातसमय में पृथ्वीलीप ब्रह्मा, विष्णु, सूर्यना
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy