SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ( ३०६) वसंतराजशाकुने-द्वादशो वर्गः। टीका ॥ । ६ । क्लेनक्लेनमिति शब्देन सुहृनिधनमाख्याति । ७ । कुरुतंकुरुतमिति शब्देन युद्धं दर्शयति । ८ । कुयंकुयमिति शब्देन परस्वेभ्यः पंचत्वमाख्याति । ९ । कोछुकोछु इति शब्देन शरीरहानिः।१०। कैकै इति शब्देन सत्याः भार्यायाःसमागमनमाख्याति । ११ । कांकामिति शब्देन लाभो भवति । १२। कः कः इति शब्देन राजकीया भृत्याः किं वदंतीति वदति । १३ । कुलकुलु इति शब्देन मृत्युं समादिशति । १४ । कक इति शब्देन मंगलमाख्याति ।१५। केंकेंकेमिति शब्देन बाट द्रव्यलाभं वदति । १६ । कौंकौंकौमिति शब्देन ग्रामवासितस्कराद्यं समादिशति । १७ । क्रीकी इति शब्देन सुन्दर्याः प्राप्तिः स्यात् । १८ । कोवंकोवमिति शब्देन प्रियलक्ष्म्याः पशूनां च नाशो भवति । १९ । कुलंकुलमिति शब्देन बधवन्धनपू. र्वकं राजतो भयं दर्शयति । २० । कोईकोई इति शब्देन भद्रं भवति । २१ । क्लेतं केतमिति शब्देन बलाहकवृष्टिं वदति । २२ । कौनौकौइति शब्देन मांगल्यकौतुके दर्शयति । २३ । कैकंकैकमिति शब्देन प्रापूर्णिकः समायाति । २४ । कोरंकोरंमिति शब्देन धनधान्यसमृद्धि वदति । २५ । कुरुटंकुरुटमिति शब्देन निष्कंटक राज्यं वदति । २६ ॥ करकंकरकमिति शब्देन बहूनां दर्शनं भवति। २७ । करकोकरको इति शब्देन कलिः स्यात् । २८ । केतकेतमिति शब्देन रलहानिर्भवति ।२९ । कुरुनुकुरुन, इति शब्देन श्रियः समागमो भवति । ३० । कुलकुल इति शब्देन वस्त्रलाभो भवति । ३१ । कैकंके इति शब्देन मुहृदागममाख्याति । ३२ । ॥ भाषा॥ कुरुतं या शब्द करके युद्धकू दिखावे ८ कुयंकुयं या शब्दकंर परधनते मृत्यु होय ९ कोछुकोछु या शब्दकर शरीरकी हानि होय १० कैक या शब्दकर सतीको समागम होय. ११ कांकां या शब्दकर लाभ होय १२ कःकः या शब्दकर बोले तो राजभृत्य क्या कहै १३ कुलुकुल या शब्द करके मृत्यु जानना १४ क क या शब्दकरके मंगल कहै है १५ केंकेंकें या शब्दकरके अत्यंत द्रव्य लाभ होय १६ कौं कौं कौं या शब्दक. रके ग्रामवासी चौरते भय कहै है १७ की क्री क्री या शब्दकरके सुन्दरीकी प्राप्ति होय १८ कोवं कोयं या शब्दकरके प्रियलक्ष्मीको और पशुनको नाश होय १९ कुलं कुलं या शब्दकरके वध. बन्धसहित राजाको भय होय २० कोईकोई या शब्द करके कल्याण होय २१ क्लेतं क्वेतं ये वाणी बोले तो मेघवृष्टी जाननी २२ क्रौं क्रौं क्रौं या शब्दकरके मांगल्य कौतुक दिखावे २३ कैकं कैकं या शब्दकरके खेतनाशकू प्राप्त होय जाय २४ कोरं कोरं या शब्दकरके धनधान्यसमृद्धि कहीहै २६ कुरुटं कुरुटं या शब्द करके निष्कंटक राज्य मिलै २६ करकंकरकं या शब्द करके बहुतनको दर्शन करावे २७ करकोकरको या Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy