SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ (२९२) वसंतराजशाकुने-द्वादशो वर्गः। बन्धो भवभूरुहि भनशाखे बन्धो लताभिः परिवेष्टिते स्यात् ॥ रम्ये तरौ कंटकिवृक्षयुक्ते सदा भवेतां कलिकार्यसिद्वी ॥ ९६॥ छत्राधिरूढे सरवे नयायात्प्रयाति चेत्स्यात्खलु वज्रपातः ॥ अवस्करांभस्तृणकाष्ठकूटभस्मादिसंस्थो विनिहन्ति कार्यम्॥ ९७॥ युग्मम् ॥ वल्लीवरचाकचशुष्ककाष्ठचर्मास्थिजीर्णाबरवल्कलानि||अंगाररक्तोल्मुककपराणि दृष्टानि चेत्काकमुखे तदानीम् ॥९८॥ ॥ टीका ॥ विशुष्क वृक्षे स्थितः अतिरोगं कुरुते तिक्ते च वृक्षे स्थितः कलिकार्यनाशौ तथा सकंटके वृक्षे स्थितः पक्षौ विधुन्वन्रूक्षं विरुवन्मृत्युमुपादधांति ॥ ९५॥ बंध इति भमशाखे भरुहि काके स्थिते बंधो भवेत् तथा लताभिः परिवेष्टिते भूरुहि काके स्थिते बंध एव स्यात् कंटवृक्षयुक्ते सकंटकवृक्षण युक्ते रम्ये तरौ स्थिते कलिकार्यसिद्धी स्याताम् ॥९६॥ छत्राधिरूढ इति ॥ सरवे काके छत्राधिरूढे सति न यायात् चेत्प्रयाति तदा खलु निश्चयन वज्रपातः स्यात् अवस्करांभस्तृणकाष्ठकूटभस्मा दिसंस्थ इति तत्रावस्करः ऊकरडो इति लोके प्रसिद्धः अंभः पानीयं तृणानि प्रतीतानि काष्ठं प्रतीत:कूटं यूपादिभस्म प्रतीतम् आदिशब्दादन्येषां निंद्यवस्तूनां परिग्रहैं: तत्र संस्थः काकः कार्यविनिहति९७युग्मंगवलीति पुण्यक्षय इति चचिकाकमुखे एतानि दृष्टानि भवति तदानीं पुण्यक्षयःपापसमागमश्च तथा महाभयं रोगसमुद्भवश्च भाषा। होय तो अतिरोग करे और खाली वा तीखे वृक्षपै बैठो होय तो कलह और कार्यको नाश करै. और जो कांटेके वृक्षपै बैठकर पंखनकू कंपायमान करत रूखो शब्द बोले तो मृत्यु करें. ॥ ९५ ॥ बन्ध इति ॥ भग्नशाखा जा वृक्षकी ताऐं बैठो होय तो बन्धन करे. और लतानकर वेष्टितवक्षपै बैठो होय तो बंधन करे. और कांटेनकर युक्त सुन्दरवक्षपै बैटो होय तो कलह और कार्यकी सिद्धि करै. ॥ ९६ ॥ छत्र इति ॥ छत्रपै बैठकर बोले काक तो यात्रागमन न करै जो गमन करे तो निश्चयकर बन्नपात होय. और कडेकजोडे पटकवेकी ठोरपे बा जलपे वा तृणकाष्ठके समूहपै वा भस्म वा और कोई निंदित वस्तुपै बैठके वोले तो कार्यकू नाश करे :॥ ९७ ॥ युग्मम् ॥ वल्लीति ॥ पुण्यक्षय इति च ॥ लता, वेलरी, जेबडी, केश,सूखो काष्ठ, चाम हाड, फटो पुराणो कपडा, वल्कल, अंगारकांच का Aho? Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy