SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुनसाराशानुक्रमणिका । (१९) ३१२ ३१२ ३१३ ३१३ ६१३ ५ १६९ विषयाः पत्र पं० श्लो० | विषयाः पत्र पं० श्लो. आह्वानमंत्रः ३११ ७ त्रयोदशोवर्गः। सुवर्णादिसहितेपिंडेमुक्तेउत्तमम पिंगलस्यशकुननिरूपणं . ३१८ ७ १ ध्यमाधमानि ३१२ १ १६३ पिंगलारुतेअधिवासनविधिः ३१९ १ २ . पिंडेविवादेवाणिज्यादिविचार शकुनाचार्यस्यलक्षणं ३१९ ३ ३ णीयं | दिननक्षत्रादिकबलपूर्वकपिंगलादक्षिणांगचेष्टादिभिः शुभं ३१२ ५ १६५ | याः शकुनं निरीक्ष्यम् ३२० १ ४ पिंडं समादाय शुभचेष्टयाशुभं शकुनदर्शनेनिषिद्धानि ३२० ३ ५ विपरीतंनेष्टं ७ १६६ । अधिवासने शस्तोवृक्षः । ३२० ४ . ६ शांतदिशिगमनेपर्णफलं १ १६७ स्नानपूर्वकंसायंकाले वृक्षमूलेदीप्तदिशिगमने कार्यहानिः ३ १६८ | गमनम् द्वितीयपिंडमपत्हत्यशांतदिगु अवनि विशोध्यसरोजंविदध्यात् ३२२ ३ . ड्डानेशुभम् | मृदादिना पिंगलयुगंप्रकल्प्यसलोहपिंडं समादायदीप्तदिग्गमने रोजेनिवेशनं ३२२ ५ ९ तिनिकृष्टम् ३१३ ७ १७० दशसुकाष्ठासुइंद्रादिलोकपालानां ___ अष्टपिंडप्रकरणं। निवेशनम् ३२३ १ १० मुनयः सारातिसारपिंडाष्टकं नमोयुतैः सप्रणवैः स्वनाममंत्रैः वदंति __३१४ २ १७१ अादिभिः पूजनम् ३२३ ३. ११ शुभेहि सायंपिंडाष्टकंभो अथासनमंत्रः ३२३ ५. . तुमधिवास्य प्रभातेबहिर्या ! वृक्षेअवतरणमंत्रः ३२३ यात् ४ १७२ आह्वानमंत्रः श्लोकपंचकनार्चनविधिः | पूजाजपहोममंत्रः ३२४ मंत्रस्तुतिः ९ १७८ | अथाधिवासनमंत्रः ३२४ ३ प्रथमपिंडग्रहणेशुभं द्वितीये अ मंत्रंजप्त्वामधुनासमिद्भिस्त शुभं १ १७९ __ दशांशहोमः ३२४ ८ १२ तृतीयपिंडग्रहणेऽशुभं चतुर्थे मधुनासमिद्भिर्तृत्वाध्यानम् ३२४ १० १३ शुभं पंचमे अभीष्टंषष्ठेविफलं चंडीध्यानम् ३२४ १२ १३ मुनिपिंडग्रहणेअशुभअष्टमेसंता पिंगलिकांसंपूज्यध्यानपूर्वकचंपादि ५ १८१ ___ डीस्मरणं चंच्वापिंडाविक्षिपतितदाघोरयुद्धं ३१७ १ १८२ | पांडुरवस्त्रसूत्रैः वृक्षवेष्टयेत्पूजा प्रथमेद्विपंचाशत् द्वितीयेत्रयोदश गुरवेनिवेदयेच्च श्लोकाः ३१७ ४ १ | पृष्ठेप्रदीप्तांककुभंविधायतञ्चेष्टित तृतीयेत्रयः चतुर्थे चत्वारिंशत् ३१७ ५ २ वीक्षणम् ३२५ ३ १५ पंचमेत्रयोविंशतिः षष्ठेद्वादश ३१७ ७ ३ तांप्रणम्यतस्याःस्मरणपूर्वकंगृहासप्तमे एकादश अष्टमेचतुर्दश ३१८ १ ४ । ऽऽगमनं नवमे एकादश ३१८ २ ५ गुडाज्यपायसादिभिःकुमारिका समस्तवृत्तानामेकाशीत्यधि __णांभोजनम् २५ ७ १९ कशतं ३१८ ४ ६ रानौशयनंकृत्वातृतीयप्रहराते Aho! Shrutgyanam ३२४ ३ १८०
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy