SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ काकरते आलयप्रकरणम् । (२८३) वृक्षाग्रनीडे त्वतिवर्षकालो मध्ये तरोर्मध्यमतोयपातः ॥ तुच्छापि वृष्टिर्न भवत्यधस्तात्स्फुटं यथोक्तं न दिशोऽस्फुटत्वात् ॥ ६३॥ अवृष्टिरोगारिभयादिवृद्धि विद्याच्च भूमौ बलिभुकुलाये ॥ शुष्क च वृक्षे डमराननाशौ प्राकाररंधेऽरिभयं प्रभूतम् ॥ ६४॥ निम्नप्रदेशे तरुकोटरे वा वल्मीकरंध्रे त्ववनिष्वपीह ॥ काकस्य नीडे रुगवृष्टिदोषेर्भवंति शून्या नियमेन देशाः।। ६५॥ इति काकरुते आलयप्रकरणम् ॥२॥ ॥ टोका। त्यर्थः ॥ ६२॥ वृक्षाग्रनीड इति॥वृक्षाग्रनीडे तु अतिवर्षकालः स्यात् तरोमध्ये मध्यमतोयपातःस्यात् अधस्तानीडे कृते तुच्छापि वृष्टिर्न भवति दिशः अस्फुटत्वाद्यथातं स्फुटं न भवति ॥ ६३ ॥ अवृष्टिरिति ।। भूमा च बालभुकलाय कृते अाष्टर। गारिभयादिवृद्धिं विद्यात् तथा शुष्के च वृक्षे डमराननाशौ स्याताम् “डमरस्त्वतिवृष्टौ स्यात्' इति नामकोशः॥ तथा प्राकाररंधे प्रभूतमरिभयं भवतिः ॥ ६४ ॥ निम्न इंति॥ निम्म्रप्रदेशे वा तरकोटरे वल्मीकरंध्रे अवनिष्वपि काकस्य नीडे सति भयकृ. ष्टिदोषैः नियमेन देशाः शून्याः स्युः ॥ ६५ ॥ इति शकुनवसंतराजटीकायां काकालयप्रकरणम् ।। २ ॥ ॥ भाषा ॥ लो दोष, बांधवनको कलह, मर्याददयाकर हीन लोक ये हाय ॥ ६२ ॥ वृक्षाग्रनीड इति ।। वृक्षके अग्रभागमें घर करै तो अतिवर्षा होय. और वृक्षके मध्यभागमें घर करे तो मध्यमजलकी वर्षा होय, और जो वृक्षके नीचे घर करै तो अल्पभी वृष्टि नहीं होय ॥ १३ ॥ ॥ अवृष्टिरिति ॥ काक पृथ्वीमें घर कर तो अवृष्टिरोग आरंभयादिककी वृद्धि जाननी. और सूखे वृक्षमें घर करे तो प्रलयकोसो नाश, और अन्ननाश होय. तैसेही प्राकारमें छिद्र होय बहुतसो वैरीको भव होय ॥ ६४ ॥ निम्न इति ॥ कई नीचे देशमें वा वृक्षकी कोटरामें वा बंबेके छिद्रो वा पृथ्वीमें काकको घर बनो होय तो भयवृद्धि दोष, इनकरके और नियमकरके देश शून्य होयँ ॥ १५ ॥ . ॥ इति श्रीवसंतराजभाषाटीकायां काकरुते आलयप्रकरणम् ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy