SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (२६२ ) वसंतराजशाकुने - एकादशोवर्गः । खंजनस्य परिकीर्तनं शुभं दर्शनं भवति मंगलप्रदम् ॥ यात्यसौ यदि पुनः प्रदक्षिणं तत्करोति पथिकस्य वांछितम् ॥ २७ ॥ वसंतराजशाकुने सदागमार्थशोभने || समस्तसत्यकौतुके विचारितोऽत्र खंजनः ॥ ॥ इति दशमो वर्गः ॥ १० ॥ यथार्थलाभं स्वरचेष्टितेन रुतांतरभ्योभ्यधिकं प्रभावम् ॥ रुतं त्विदानीमुभयप्रकारं करापिकायाश्च विभावयामः ॥ १॥ गणाधिपं चाथ कुमारसंज्ञं करापिकां कार्तिकनामधेयाम् ॥ दुर्गा तथा सौमटिकाभिधानां त्वां सर्वहेमंतगते नमामि ॥२॥ ॥ टीका ॥ धानं भवेत् ॥ २६ ॥ खंजनेति ॥ खंजनस्य परिकीर्तनं शुभं भवति तथा दर्शन मंगलप्रदं भवति यदि प्रदक्षिणमसौ याति तदा पथिकस्य वांछितं करोति ॥२७॥ वसंतराजेति ॥ वसंतराजशाकुने विचारितोत्र खंजनः अन्यानि विशेषणानि पूर्ववत् ॥ शत्रुंजयकरमोचनादिसुकृतकारिमहेोपाध्यायश्रीभानुचंद्रगणिभिर्विरचि इति तायां वसंतराजटीकायां खंजनकवर्णनं नाम दशमो वर्गः ॥ १० ॥ 1 यथार्थेति ॥ स्वरचेष्टितेन यथार्थलाभं रुतांतरेभ्यः अधिकप्रभावम् ॥ इदानीमुभयप्रकार रुतं करापिकायाः वयं विभावयामः मनसि विचारयामः तत्र करापि - कालंबपुच्छा उपरि श्यामवर्णा महरि इति लोके प्रसिद्धा ॥ १ ॥ गणाधिपमिति ।। ॥ भाषा ॥ थ्वीमें खंजन संभोग करे तामें महान् धनको स्थान जाननो ॥ २६ ॥ खंजनेति ॥ खंजनको नाम लेनोही शुभहै. तैसेही याको दर्शन मंगलको देबेवारो है. जो ये दक्षिणभाग में आय जाय तो मार्गचलबेवारेकं वांछित फल करे ॥ २७ ॥ इति श्रीजटाशंकर पुत्रज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां खंजनवर्णनं नाम दशमो वर्गः ॥ १० ॥ ॥ यथार्थेति ॥ स्वरकी चेष्टा करके शब्दनकर जधिक प्रभाव होय है. अब हम ॥ गणाधिपमिति । गणेशजीकूं अथवा यथार्थ लाभ होय है, और एक शब्दते और दोनों प्रकारको करापिकाको शब्द कहे हैं ॥ १ ॥ स्वामिकार्तिकजीकूं मैं नमस्कार करूँहूं. कार्तिक Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy