SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (२५४) वसंतराजशाकुने-दशमो वर्गः । अरण्यमध्ये व्रजतः पुरस्ताद्यो रौति चाषः कलहावहोऽसौ॥६॥ केंकें तु दीप्तो निनदोऽस्य शांतः केके इतीहक्कुशलाय वामः। ९॥ इति वसंतराजशाकुने विचारितोऽपराजितो नवमो वर्ग: ॥ अथ खंजनः॥ शिखोद्गमेन ॥ त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यताम्रश्चिर्यमयो नमस्ते ॥१॥ विलोक्यसे प्रावृषि निर्गतायां त्वं खं . ॥ टीका ॥अरण्यमध्ये व्रजतः पुंसः पुरस्तात् 'ऽध्वगानां विदेशे विजयः प्रदिष्टः॥४॥ अरण्स्य केंकें इति निनादः सदा दीप्तो भवति । यश्चाषः रौति असौ कलहावहो भवति। अवामः कुशलाय भवति ॥५॥ इतीति ॥ अस्य शांतः केके इति ईदृक् निनादयुक्तः अन्यानि विशेषणानि पूर्ववत् ॥ वसंतराजशाकुने पराजितो विचारितः आरिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचि इति श्रीशत्रुजयकरमोचनादिमुक्तकको नाम नवमो वर्गः ॥९॥ तायां वसंतराजटीकायामपराजितसंज्ञकासि । कीदृक् योगयुक्तः त्वं शिखोद्गमेन ___ त्वमिति ॥ हे खंजन त्वं मुनिपुत्रकः ॐोक्यसेशिखाहगाश्चर्यमयः अतस्ते तुभ्यं अदृश्यतामेषि । प्रावृषि निर्गतायां त्वं विलभिम ॥ भाषा तित्रियति ॥ बनके मध्यमें गमन करे जा तो मार्गीपुरुषकू विदेशमें विजय कहनो ॥ ४ ॥ अकमको केंकें या प्रकार जो शब्द होय पुरुषके अगाडी जो रुदन करे तो कलहकं प्राप्त करे. और य त जाननो. यह शांतस्वर वामभागमें तो दीप्तस्वर जाननो. और केके या प्रकार जो स्वर करे सो शालिको होय तो कुशलके अर्थ जाननो ॥ ५ ॥ ॥ वसंतराजभाषाटीकार्या इति श्रीजटाशंकरपुत्रज्योतिर्विच्छ्रीधरविरचिताया अपराजितसंज्ञिको नाम नवमो वर्गः ॥ ९॥ शब्द व ॥ अथ खंजनः॥ युक्त हो. और शिखा तुम्हारे त्वमिति ॥ हे खंजन ! तुम मुनिपुत्र हो और योगकरके जब निकस जाय है तब प्रगट होय है. तब तुम अदृश्य होय जाओ हो. और वर्षाऋचावंजनके नाम खजराट तुम आश्चर्यमय दीखो हो. याते तुम्हारे अर्थ नमस्कार हो.।। "रुषस Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy