SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते हंसादिकप्रकरणम् । (२४५) संमुखी शबलिकाथ वामिका श्रेयसी यदि च भाससंगता॥ तद्विशेषशुभदा तु सामिषा यस्य मूनि पतेत्स भूपतिः॥३७॥ ॥ इति शबलिका ॥ अलोकशब्दौ निशि कौशिकस्य वामौ शुभौ दक्षिणतो विनियौ ॥ पृष्ठेन यानं विदधाति तस्य समीहितं सिद्धिफलं यियासोः ॥३८॥ करोति हुहुहुमिति ध्वनि यो नेष्टो न दुष्टः स यतो रतार्थी ॥ चलस्वरःस्यात्कलहाय शब्दः कीकीति शब्दो गुरुलस्तु शांतः ॥ ३९॥ ॥टीका॥. संमुखीति ॥ शवलिका संमुखी अथवा वामिका श्रेयसी श्रेयाप्रदा भवति यदि भाससंगता भवति तत्रस्था सामिषा विशेषशुभदा भवति सां यस्य मूनि पतेत्स भूपतिर्भवति ॥ ३७ ॥ ॥ इति शबलिका ॥ आलोक इति॥निशि कौशिकस्य आलोकशब्दौ वामी शुभौ दक्षिणतः अतिनिद्यौ भवतः । अस्य पृष्ठे न यानं गमनं यियासोः समीहितं सिद्धिफलं विदधाति। ॥ ३८ ॥ करोतीति ॥ हुँहुंहुमिति ध्वनि यः करोति स नेष्टः न दुष्टः यतः सरतार्थी । अस्य चलस्वरः कलहाय स्यात् । अस्य कीकीति शब्दः दीप्तः गुरुल इति शब्दः शान्तः ॥ ३९॥ ॥भाषा॥ ॥ संमुखीति ॥ शबलिका संमुखी होय अथवा वामभागमें होय तो श्रेयकी करबेवाली होय. और जो भासपक्षी सहित मांससहित होय तो विशेष शुभदेवे. वो शबलिका जाके -मस्तकपै आयबैठे वो राजा होय ॥ ३७॥ ॥ इति शवलिका॥ ॥ आलोक इति ॥ रात्रिमें धूवूको बायोशब्द और आलोकन ये दोनों शुभ हैं. और जेमने माऊं ये दोनों अति अशुभ हैं और पीठपीछे गमन करे तो वा गमनकर्ता पुरुषकू बांछित सिद्धि फलक देबेवारो है ॥ ३८ ॥ करोतीति ॥ जो हुई या प्रकार ध्वनिकरै तो नेष्ठजाननो वो संभोगको अर्थी होय तो दुष्ट नहीं जाननो. बोलतो हुयो चले तो कलहके अर्थहै, और कीकी ऐसो शब्द बोलें तो दीप्त और गुरुल ये शब्दबोले तो शांत है ॥ ३९ ॥ Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy