SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पोदकीरते हंसादिकमकरणम् । (१४३) याती नृणां दक्षिणतोऽनुलोमं स्यादतिका पक्षिषु छिप्पिका चा|सर्वार्थसिद्धिप्रतिपादयित्री तद्वैपरीत्येन पुनःप्रवेश॥३२॥ ॥इति वर्तिकाछिप्पिके ॥ वामोऽपसव्यः पुरतोऽथ पृष्ठे युद्धं विभेदं मरणं श्रियं च ॥ गृध्रः स्थितः सन्कुरुते क्रमेण शब्दोऽपसव्योऽस्य विपत्तिहेतुः ॥३३॥ ॥ इति गृध्रः॥ प्रदक्षिणीकृत्य नरं व्रजंतो यात्रासु वामेन गताः प्रवेशे ॥ श्येनाःप्रशस्ताः प्रकृतस्वरास्ते शांताः प्रदीप्तादिकृतस्वरास्तु ॥३४॥ ॥टीका ॥ यांतीति ।। नृणामनुलोमं यस्य स्यात्तथा दक्षिणतः यांती वर्तिका वटेर इति प्र. सिद्धा छिप्पिका च छापो इति मरुस्थल्यांप्रसिद्धः यच्छब्दश्रवणाजनानां रुधिर प्रकोपः स्यात् सा सर्वार्थसिद्धिप्रतिपादयित्री प्रवेशे पुनः वैपरीत्येन ज्ञेयम् ॥ ३२ ॥ ॥ इति वर्तिकाछिप्पिके ॥ वाम इति।गृध्रः वामे अपसव्ये पुरतः पृष्ठे स्थितः सन्यथाक्रमं युद्धविभेदं मरणं श्रियं च तथापसव्यशब्दः विपत्तिहेतुर्भवति ॥ ३३॥ ॥ इति गृध्रः॥ ॥ प्रदक्षिणीकृत्येति ॥ यात्रासु नरं प्रदक्षिणीकृत्य व्रजंतः प्रवेशे वामेन गताः ॥ भाषा ॥ ॥ यांतीति ॥ वर्तिकाके नाम वटेर वा वटई वा वनचटक इन नामनकर वनचिडी है. और नप्पिका वा छप्पिका याको छाप मारवाडमें नाम प्रसिद्ध है. ये दोनों अनुलोमाहोय दक्षिणमाऊं गमन करें तो सर्वार्थसिद्धि करें. फिर ये प्रवेशमें फल करैं हैं ॥ ३२ ॥ ॥ इति वर्तिकानप्पिकौ वा छिप्पिको॥ ॥ वाम इति ॥ गीध बायो जेमनो अगाडी पिछाडी इन चारों जगह स्थित होय तो क्रमकरके युद्ध १ भेद २ मरण ३ श्री ४ ये करे और जो गीध जेमनो बोले तो मृत्यु• देवे ॥ ३३ ॥ ॥ इति गृध्रः॥ ॥ प्रदक्षिणी कृत्येति ॥ यात्रामें मनुष्यकू प्रदक्षिणा करके गमन करें और प्रवेश Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy