SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (२३८) वसंतराजशाकुने-अष्टमो वर्गः । कावमायै रटितैस्तथास्याः श्रुतैः सुतिः स्यादसृजोऽचिरेण ॥न सारिकायाः शकुनेन कार्य कार्य मनुष्यैः किमपीह तस्मात् ॥ १८॥ ॥ इति सारिका ॥ सदा भरद्वाजचकोरयोः स्युनिनादनामग्रहणेक्षितानि ॥ सर्वव सर्वाभिमतार्थसिद्धयै हारीतमप्येवमुदाहरंति ॥ १९॥ ॥ इति भारद्वाजादयः॥ ॥ टीका ॥ स्यात् दक्षिणतश्च पित्रा कलिः स्यात् ॥ १७ ॥ क्रावमारिति ॥ तथा अस्याः क्रावमाद्यैः रतिः श्रुतैःअचिरेण असृजःस्रतिः स्यात् तस्मात्तस्याः सारिकाया: शकुनेन मनुष्यैः दानादि किमपि कार्य न कार्यम् ॥ १८॥ ॥ इति सारिका ॥ सदेति ॥ भरद्वाजचकोरयोः सदा सर्वकालं सर्वत्र सर्वस्मिन् कार्ये निनादनामग्रहणेक्षणानि अभिमतार्थसिद्धयै स्युः हारीतमप्येवमुदाहरंति तत्राद्यस्य नामवयं मरुस्थल्यां रूपारेल इति उग्रपुरादौ लाट इति अन्यत्र मागधादौ भारद्वाज इति चकोरः प्रसिद्धः हारीतः हारिलः इतिलोके प्रसिद्धः॥ १९ ।। ॥ इति भारद्वाजादयः॥ ॥ भाषा॥ कलह होय. और दक्षिणमाऊं देखे तो पिता करके कलह करावे ॥ १७ ॥ कावमा. चैरिति ॥ सारिकाके काका ये आदिशब्द सुनै तो शीघ्रही रुधिरको स्त्रवण करै याते सारिकाके शकुन करके कोई कार्य नहीं करनो योग्य है॥ १८ ॥ ॥ इति सारिका ॥ सदेति ॥ भरद्वाज चकोर इनको शब्द नाम ग्रहण देखनो ये वांछित अर्थसिद्धिके अर्थ हैं. सदा सर्व कार्यमें और या प्रकार ही हारीतकुंभी कहैहैं. ये तीननके नाम मरुस्थलीमें हैं. रूपारेल लाट और मागधादिक देशनमें भारद्वाज इननामनकरके प्रसिद्ध हैं. और चकोर तो प्रसिद्धही है और हारीत हारिल ये प्रसिद्ध है लोकमें ॥ १९॥ ॥ इति भारद्वाजादयः॥ Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy