SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१४) वसंतराजशाकुनसाराशानुक्रमणिका । . . . . : २२९ २ २९ । विषयाः पत्र पं० श्लो० विषयाः पत्र पं० को दीप्तामृत्युं वक्ति २२७ ७ २२ | हंसशब्दभेदेनफलविचारः २१२ ५ ५ तुर्ययामेशांतामंगलदीप्तागृहहानिव० २२८ वामांघ्रिणास्थितोबकः धन प्रातःवायव्येमधुरस्वराअत्या र्यादिशुभंवक्ति गमागमं दीप्ता शुभंवक्ति २२० २ २४ | त्रस्तबकश्चौरभयं विशंकः स्त्रीरद्वितीययामशांतास्त्रीसमागम स्नलाभवक्ति २३३ ३ ७ . दीप्तास्त्रीकलहंवाक्ति २२० शांतातृतीययामेरुजंदीप्तामृत्युं व. २२८ ५ २६ चक्रवाकयुगलदर्शनशब्देस्समृद्धि दुश्चेष्टाभिर्विपत् शांतातुर्ययामेत्रियाःपरपुरुषप्रार्थनांसप्तासमागमं व० सारसद्वंद्वविलोकनेनवांछासिद्धिः २२८ ७ २७ __ पृष्ठेनादेन ग्रहएवअभीष्टं उत्तरेमधुरस्वरालाभदादीप्ता ऽर्थनाशंवक्ति २२९ १ २० सारसवामादिशब्देषुम्रीधना दिलाभः शांताद्वितीययामेवस्त्रलाभंदी सारसयुगलशब्दः शीघ्रधनद प्तावस्त्रनाशंव. शांतातृतीययामेप्रधानलाभ स्तद्वत्क्रौंचशकुनाः २३४ ८ ११ ढंकगत्यादितःशुभाशुभं - दीप्ताहानिंवक्ति २२९ २३५ १ १२ शांतातुर्ययामेभुजंगादिभयंदी टिटिभशब्दादिशुभाशुभम् २३६ १ १३ कारंडवशब्दादिशुभाशुभं तामरणंवक्ति ईशानेशांताभयंदीप्तापरचक्रव० २२९ श्लोकद्वयेनशुकशब्दादिशुभाशुभं २३७ १।३ १३ शांताद्वीतीययामेकन्यालाभं श्लोकद्वयेनसारिकापृष्ठवामादिफलं ४ १ र दीप्ताकलहंव० चकोरशब्दनामग्रहणेशुभाशुभं २३८ ५ १९ शांतातृतीययामेकन्याप्राप्तिंदी भासपक्षिशुभाशुभंश्लोकद्वयेन २३९ १।३ प्ताकन्याक्लेशंवक्ति श्लोकद्वयेनमयूरशब्दादिशुभाशुभं २३९ ॥१३ शांतातुरीययामेरुअंदीप्तामहाव्या दात्यूहसंकीर्तनादिशुभाशुभं २४० ५ २४ धिंवक्ति षट्श्लोकैस्तित्तरकपिंजलशकुनः ३४३ १।३ खशांतालाभं दीप्तास्वामिरुजं० २४२ ६ लावकेशकुनः . ३१ २३० ५ द्वितीययामेलाभदादीप्तानेष्टा वर्तिकाछिप्पिकाशकुनं १४३ १ ३२ २३० ७ तृतीययामेलाभकरीदीप्ताहा गृध्रशकुनं श्लोकद्वयेनश्येनशकुनं .. निकरी १ ३८ २४३ १६ शांतातुर्ययामेचौरभयंदीप्ता फेटशकुन राजभयं वक्ति २३१ २ ३९ शवलिकाशकुनं पंचश्लोकैरुलूकशकुनं ३४४ ४।५ श्लोकत्रयेणकपोतशकुनं २४७ ११५ अष्टमो वर्गः। पुष्पभूषीशकुन २४७ ९ द्विपदेषुविहंगमानांशकुनान्याह २३१ ६ १ पारावतशकुनं २४८ २ ४७ विहंगमप्रार्थना २३१ ८ २ गोवत्सशकुनं २४८ ५ ४८ विहंगार्चनशकुनं | श्लोकद्वयेनलट्वाशकुनं २४९ २।४ १९ हंसदर्शनशब्दाभ्यासर्वसिद्धिर्नाम कपेक्षुश्रीकर्णशकुनं २४९ ८ ५१ श्रवणाच्छुभं च २३२ ३ ४ । फेंचदहियकशकुन २५० २ ५५ २३० ४ र १ Aho 1 Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy