SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ( २२३ ) पोदकीरुते भूपालमततथ्यादिप्रकरणम् । एवं प्रकरणानीह विंशतिः पोदकीरुते ॥ शतान्येषु च चत्वारि वृत्तानां सर्वसंख्यया ॥ १२ ॥ इति वसंतराजशाकुने पोदकीरुते सप्तमो वर्गः ॥ ७ ॥ बहिर्गृहे वाथ कृतास्थितीनां पुंसां यदाख्याति फलं वराही ॥ दिक्कालमानादुपशांतदीप्ता निगद्यते तत्प्रकटं समस्तम् ॥ ॥१॥चिलिचिलिरिति शांतः शूलिशूलिनैिनादश्चिकुचिकुरिति शब्दः कूचिकूचिस्तदर्थम् ॥ चिरिचिरिरिति दीत श्रीकुचीकुश्व चोचीचि लिकुरिति विरावस्तादृशः कृष्णिकायाः ॥ २ ॥ ॥ टीका ॥ एवमिति । एवं पूर्वोक्तप्रकारेण इहास्मिन् पोदकीरुते विंशतिः प्रकरणानि भवंति एषु संख्यया वृत्तानां चत्वारि शतानि भवंति ॥ १२ ॥ इति वसंतराज इति ॥ इति समाप्तौ वसंतराजशाकुने इह पोदको विचारिता अन्यानि विशेषणानि पूर्ववत् ॥ १३ ॥ इति शत्रुंजयकर मोचनादिमुकृतकारि महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते सप्तमो वर्गः ॥ ७ ॥ बहिरिति ॥ यद्वराही बहिर्वाथ गृहं कृतस्थितीनां पुंसां फलमाख्याति तदिक्कालमानादुपशांत दीप्तात्समस्तं प्रकटं निगद्यते ॥ १॥ चिलीति ॥ कृष्णिकाया चिलिचिलि-' रिति शब्दः शांतः शूलिशूलिरिति निनादः चिकु चिकुरिति शब्दः कूचिकूचिरिति शब्दस्तदर्थं नाम शांताः स्युः चिरिचिरिरिति शब्दः दीप्तो भवति च पुनश्ची ॥ भाषा ॥ एवमिति । या पोदकीरुत में वीसप्रकरण हैं इनमें समग्र संख्या करके चारसौ श्लोक हैं ॥ १२ ॥ इति श्री जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंत राजशाकुनभाषाटीकायां वृत्तकारणम् ॥ इति सप्तमो वर्गः समाप्तः ॥७॥ ॥ बहिरिति ॥ बाहर स्थित होंय वा घरमें स्थित होयें उन पुरुषनकूं वराही जो फल कहै है सो दिशा कालके प्रमाणसूं हुये जो शांत दीप्त तिनें समस्त प्रकट कहैं हैं ॥ १ ॥ चिलीति ॥ कृष्णिकाकें चिलिचिलिः शूलिशूलि: चिकुचिकुः कूचिकूचि: ये शब्द शांत हैं और १ कथयतीति शेषः २ फलितार्थोऽयम् । Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy