SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ( २१०) वसंतराजशाकुने-सप्तमो वर्गः। विभज्य भूमित्रितयं क्रमेण तेषु क्षिपेत्पण्यलवान्समस्तान् ॥ तस्याघहानिः खलु यत्र वामा महर्घता तस्य तु यत्र तारा ॥३६९ ॥वामारवा दक्षिणतः प्रयाति श्यामा शांत सेवते चेत्प्रदेशम् ॥ पुंसां यस्मिन्संगृहीते हृदिस्थे तं क्रीणीयाद्विक्रयार्थ पदार्थम् ॥ ३६६॥ इति पो० समर्घम० प्र० ॥१८॥ आयुवर्षशतं हि विंशतियुतंप्रायो नराणां भवेन्न्यस्तं तद्धरणीत्रयं त्रिगणितं यत्रावनौ दक्षिणा ॥ तावद्वत्सरमायुरिष्टमुदितं दीतेऽत्र दुःखप्रदंभूमौ यत्र गता परत्रमरणं वर्षेषु तेष्वादिशेत् ३६७ ॥ टीका ॥ दुर्लभमपि धान्यमवश्यं समर्थी कुरुते अतिमात्रमतिशयेनेत्यर्थः ॥ ३६४ ॥ विभज्येति ॥ भूमित्रितयं विभज्य क्रमेण तेषु पण्यलवान्समस्तान क्षिपेत खलु निश्चयेन यस्य वामा तस्याहानिः । यस्य तारा तस्य महर्षता स्यात् ॥ ३६५ ॥ वामेति ॥ या पोदकी वामारवा दक्षिणेन प्रयाति चेत्प्रदेशं शांत सेवते तदा पुंसां नृणां संगृहीते हृदिस्थे यस्मिन्पदार्थ तं विक्रयार्थ पदार्थ क्रिणीयात् ॥ ३६६ ॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजटीकायां पोदकीरते समर्घमहर्घप्रकरणमष्टादशम् ॥ १८॥ आयुरिति ॥ प्रायो मानुषे विंशतियुतं वर्षशतमायुर्भवेत् तत्रिगणितं धरणीत्रयं न्यस्तं भवति यत्रावनौ दक्षिणा स्यात् तावद्वत्सरमायुरिष्टमुदितम् । दीप्ते अत्र ॥ भाषा॥ णकं करती होय ऐसी पोदकी दुर्लभ धान्यकू अवश्य अत्यंत सस्तो करैहै ॥ ३६४ ॥ वि. भज्येति ॥ तीन भूमीनको विभाग करके उन भूमीनमें सब वस्तुनके कणा लेकर डाल दे फिर जाके पोदकी वामा होय ता वस्तुकी हानि होय और जाके श्यामा जेमनी होय ताकी महर्षता होय ॥ ३६५॥ वामेति ॥ जो पोदकी वाममें शब्दकर दक्षिणमें आय जो शांतदेशमें स्थित होय तो पुरुषनके संग्रह कियो पदार्थ मनमें बेचवेकू करतो होय तो बेचदेवै ॥ ३६६ ॥ इतिश्रीवसंतराजभाषाटीकायांपोदकीरुतेसमप्रमहर्षप्रकरणमष्टादशम् ॥१८॥ ॥ आयुरिति ॥ मनुष्यकी एकसौ वीसवर्षकी आयुहै ताकी तीन पृथ्वी चालीसचालीस वकी करनी, जा पृथ्वीमें तारा दक्षिण होय उतने वर्षकी आयु जाननी और दप्तिभूमिमें होयतो दुःख Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy