SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ( २०६) वसंतराजशाकुने-सप्तमो वर्गः। प्रत्येकमुशिकलेषु तेषु मुख्यक्रमेणाखिलधान्यमुष्टिम्॥क्षिपेत्ततोगच्छति यत्र तारी निष्पद्यते तनियमेनधान्यम्३५१॥ त्रिषु क्षिपेदेकमिलातलेषु धान्यं ततो दक्षिणगे विहंगे ॥पूर्वोतमध्योप्ततदुत्तरोप्तधानस्य वृद्धिःप्रथमादिभूषु॥३५२॥शुभस्वरा तारगतिवराही भस्माथवारोहति दग्धवृक्षम्॥सुरक्षितस्यापि भवेत्कुतोऽपि पकस्य धान्यस्य तदग्निदाहः ॥३५३॥ ॥टीका ॥ चेमानि चपलः १ हरिमंथकः २ तुरिः ३ मसूरिः ४कुलत्थः ५गोधूमः ६ वल्ल: ७ शालिः ८ जवः ९ कोद्रवः १० रालः ११ तिलः १२ मुद्गः १३ माषः १४ अतसिः १५ त्रिपुटकं १६ मुकुटः १७ कंगुः १८ कापि चतुर्विंशतिधान्यान्युक्तानि वनोद्भवान्यन्यानि बहूनि संति तेषां मध्याद्यस्य पुरुषस्य यावंति तेन शाकुनिकेन तावद्भेदाः तिस्रोप्युर्व्यः कुडयरेखादिचिकैरिति कुड्यं नाम भित्तिः रेखा प्रतीता आदिशब्दादन्येषां परिग्रहः चिह्नः तल्लक्ष्मभिः सम्यग्विधयाः॥३५०॥ प्रत्येकमिति तेष पृथ्वीशकलेषु मुख्यक्रमेण प्रत्येकं धान्यमुष्टिं क्षिपेत्ततो यत्र तारा गच्छति तन्नियमेन धान्यं निष्पद्यते ॥३५१॥ त्रिष्विति ॥ इलातलेषु त्रिषु एकं धान्यं क्षिपेत्ततःतदनंतरं दक्षिणगे विहंगे प्रथमादिभूषु पूर्वोप्तमध्योप्ततदुत्तरोप्तधान्यस्य वृद्धिरिति पूर्वमुप्तं भूमौ क्षिप्तं मध्ये यदुप्तमेवं तदुत्तरोप्तं यद्धान्यं तस्य वृद्धिः ज्ञेया । प्रथमभूमौ तारया प्रथमोप्तं द्वितीयभूमौ मध्योप्तंतृतीयभूमौ तदुत्तरोप्तं धान्यं भवतीति तात्पर्यार्थः ॥ २५२ ॥ शुभ इति॥ यदा शुभस्वरा तारगतिवराही भस्म यदि वा ॥भाषा॥ चपल १ हरिमंधक २ तुवरि ३ मसार ४ कुलत्थ ५ गोहूं ६ बल्ल७ शालि । जव ९ कोद्रवा १० राल ११ तिल १२ मुद्ग १३ माष १४ अतसी १५ त्रिपुटक १६ मकुट १७ कंगु १८ ये अठारे हैं कोई चौवीसधान्य कहेहैं. और वनमें हुये धान्य बहुत हैं. उनके मध्यमें पुरुषके जितनेहैं उतने शकुनी करके भेद तीनों पृथ्वीकी भीतमें रेखा वा और चिह्नकरनो योग्य है ॥ ३५० ॥ प्रत्येकमिति ॥ वा सब पृथ्वीमें एक एकमें धान्यको मुष्टी डालै ता पीछे जहां तारा होयकर गमन करे तहां तहां तो नियमकरके धान्य होय ॥ ३५१ ॥ त्रिष्विति ॥ पृथ्वीके तीनों भागमें एक धान्य डालै ता पीछे विहंग दक्षिणमें गमन करे तो प्रथमभूमिमें बीजवो यो होय और श्यामा तारा होय तो प्रथमधान्य प्रथममें होय और दूसरी भूमिमें वोयेपछि दक्षिणा होय तो दूसरेमें दूसरे होय तीसरेमें बातें पीछे होय ॥ ३५२ ॥ शुभ इति ॥ Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy