SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते वृष्टिप्रकरणम्। (१९९) कृष्णविहंगयुगं सरवं चेद्वाममुपैत्यथ निर्वहतेऽग्रे ॥ यस्य नरस्य वदत्यपवादं गच्छति तद्वनिता सह तेन ॥३२५॥ सौम्यरवौ यदि वामविभागादक्षिणमेत्य खगौ खलु शांतम् ॥ आश्रयतो न तदान्यमनुष्यं ध्यायति योषिदसौ मनसापि॥ इति सत्यसतीपरीक्षाप्रकरणम् ॥ १५॥ प्राणत्यमी प्राणभृतोऽशनेन तस्यांबुना जन्म तदंबु मेघात्।। मेघो भवेत्प्रावृषि तेन तस्याः श्यामारुतेऽस्मिन्क्रियते विमर्शः ॥ ३२७॥ ॥ टीका ॥ मिलति तदा तस्या युवतेः स्वजनाद्यभिचारः स्यात् ॥ ३२४ ॥ कृष्णेति ॥ यदि कृष्णविहंगयुगं सरवं वाममुपैत्यथाग्रे निर्वहते तदा यस्य नरस्य अपवादं वदति तेन सह तद्वनिता गच्छति ॥ ३२५ ॥ सौम्यरवाविति ॥ यदि सौम्यरवौ खगौ वामविभागादक्षिणमेत्य शांतं स्थानं आश्रयतः तदासौ योषिन्मनसाप्यन्यमनुष्यं न ध्यायति ॥ ३२६ ॥ इति श्रीशजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभा. नुचन्द्रविरचितायां वसंतराजटीकायां पोदकीरुते सत्यसतीपरीक्षाप्रकरणं पंचदशम ॥ १५ ॥ प्राणंतीति ॥ अमी प्राणभृतः अशनेन प्राणंति तस्य अशनस्य अंबुना जन्न स्यात् तदम्बु मेघाद्भवति । मेघश्च प्रावृषि भवेत् तेन कारणेन तस्याः प्रावृषः || भाषा॥ मिले तो ता स्त्रीकू स्वजनते व्यभिचार होय ॥ ३२४ ॥ कृष्णेति ॥ कृष्ण विहंगको युगल शब्द करत वामभागमें आय करके अगाडी अगाडी चलै तो स्त्री सहित गमन करै ता पुरुषको अपवाद करै ॥ ३२५ ॥ सौम्यरवाविति ॥ जो सुन्दर शब्द करत दोनों पक्षी वामभागते दक्षिण भागमें आय करके शांतस्थानमें स्थित होयँ तो स्त्री मनकरके भी अन्य मनुष्यकू चिंतमन न करै ।। ३२६ ॥ इति श्रीवसंतराजभाषाटीकायां पोदकरते सत्यसतीपरीक्षाप्रकरणम् पंचदशम् १५ प्राणंतीति ॥ प्राणधारी भोजनकरके पुष्ट होयँ हैं. ता अन्नको जन्म जल करके होय है. वो जल मेघते होय है. और मेघ वर्षाऋतुमें होय है, ताकारणकरके मेघको विचार पोदकीके Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy