SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (१०) विषयाः पुंस्त्री विहंगा नांवामदक्षिणगमनानुलोम्ये गर्भ संख्या पक्षिणांदक्षिणतोवामागमनमपत्यान्हति पोदकी दक्षिणागमादीप्तस्थितागर्भनाश: वामकृतशब्दो दक्षिणागमनः शुष्कवृक्षारूढो विहंगः सुतंहंति गाविधूयवर्चः विधाय वा कृतशाखवृक्षारूढोजातस्य विपत्तिद: पुंविहंगेनुलोमं दक्षिणेगत्वा चपलेस्थितेजातस्यभूरिभ्र वसंतराजशाकुनसारांशानुक्रमणिका । मणम् पक्षिणि धूल्यांनिमज्य वामादक्षिगते सन्यासि मुख्यता फलादिरहितवृक्षारूढेसशब्दे कृपण: दक्षिणगमने सुस्वरेविहंगे जात: चिरजीवी पुंपक्षिणिविततदक्षिणपुंखे शिशुनृपत्वम् विहंगी पूर्वोक्तेनप्रयाति तदा शुभम् पोदक्यागमनागमननिरूपणम् गमनागमनप्रश्ननिरूपणम् ताराचलस्थिताचेदागमनं पोदकी वामाचेत् दूरादागमनं सशब्दा पोदकी दक्षिणा चेत्सध नागमनम् दक्षिणेविहंगो भार्या संगच्छेत् तदातुः स्वगृहे सौख्यं पृच्छकवामशब्दा पोदकी दक्षिणे सुगंधवृक्षारूढासाधितकार्य: पांथोर्द्धमार्गे पत्र पं० श्रो० १८७ १ २८१ १८७ ३ २८२ १८७ १८७ ૮૮ १८८ १८८ १८८ गमनागमन प्रकरणम् । १९० १९० १८९ १८९ विषयाः वामस्वरदक्षिणगतौ शुष्कवृक्षारूढा पांथोरोगार्त्तः वामशब्देन स्वदेशेतिरोहितेन पांभ: कुशली दक्षिणशब्दावामप्रदीप्तस्थिता धम् पोदक्यन्यदेशगमने शुभाशुभं ८ २८४ दक्षिणेनश्यामादूरगमने शुभं निवृत्तौवामा शुभा १९० १९० १९१ १८९ १ २८९ १९१ ५ २८३ १ २८५ ३ २८६ ५ २८७ ७ २८८ | पांथसमूह मातुश्चेष्टादिकमाख्या यते अधिवासनेनविनापिपाथः शकुनंगृह्णातिसजांघिकनामधेयः | दुर्जनादिसंगोवरं न कदाचित्शकुनमुल्लंघयेत् तन्नवरम् वामस्वरादक्षिणका यचेष्टाताराशांतेस्थितायातुः सर्वकार्यकरा विपर्ययेण कार्य नाशिनी पांथसमूहमात्रापुनः पुनर्यो विचेष्टयते तद्वत्तव्यय जीवनाशी श्यामानुलोमाप्रथमं पश्चत्प्रतिलोमाअध्वगस्य त्रैष्ठयं १ २९२ वामशब्दा दक्षिणमा श्रेष्ठा दक्षिणशब्दा वामगा अशुभा ३ २९३ वामप्रदेशेवाऽपसव्ये समभूमिभा ३ २९० ५ २९१ ५ २९४ ७ २९५ १ २९६ १९१ पत्र पं० छो० दक्षिणेदीप्ताला भक्षतिदा ३ २९७ | देवीउद्धृताभक्ष्यं गृहीत्वा दक्षिणे Aho! Shrutgyanam १९१ ७ २९९ यात्राप्रकरणम् । १९२. १ ३०० १९२ ३ ३०१ १९२ ३०२ १९३ १९३ १९३ १९४ १९४ १९४ १९४ ५ २९८ १९५ १९५ १९५ २ ३०३ ४ ३०४ ६ ३०५ १ ३०६ क्रीडतिपक्षियुग्मंतदा नराणांसिद्धिः वामदक्षिणतुल्यकालशोभन शब्द पक्षियुग्मं तोरणसंज्ञं श्रेष्टम् भगवत्ता मातृतोपभयंनपुनः दक्षिणा सिंहादिभयेप्यकुशलीस्यात्१९५ ५ ३१२ तारादक्षिणेशांता अध्वगानां शुभा ३ ३०७ ५ ३०८ ७३०९ १ ३१० ३ ३११ ७ ३१३
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy