SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १००२ ( १९२) . . वसंतराजशाकुने-सप्तमो वर्गः। कृतस्वरा दक्षिणतः सितांगी प्रयाति वामं श्रयनिक प्रतिमा यस्याध्वगस्यागमनार्थमुक्ते प्रों गतोऽस्पत नगरी यमस्य ॥ ॥३०॥ नष्टे विहंगे पथिको न तंत्र कृतस्थितिर्यत्र विचिंतितोऽसौ ॥ करोति शब्द यदि दक्षिणेन श्यामा तदासी विपदा गृहीतः॥३०१ म स्यादूरतारा यदि तत्प्रयातुर्विदूरमावेदयते वराही । तारा प्रयाणागमयोः प्रशस्ता प्रवृत्तये वामगता निवृत्त्या ३०२॥ ॥ टीका ॥ भजते तदा तत्रैव पाथः कुशली आस्ते । यदा पुनः कुदेशे तिरोहितत्वं भजते तदा दुःखी समायाति ॥२९९ ॥ कृतस्वरा इति ॥ यदि दक्षिणतः सितांगी कृतस्वरा वामं प्रयाति पुनः प्रदीप्तं स्थानं श्रयति तदा यस्याध्वगस्यागमनार्थ प्रश्न उक्तः असौ यमस्य नगरी गतः इति वक्तीति शेषः ।। ३००॥ नष्टेति ॥ प्रश्ने कृते सति नष्टे स्वस्थानादन्यत्र गते विहंगे पथिको विवक्षितग्रामे न भवति क्वापि गत इत्यर्थः यत्र विहंगः कृतस्थितिस्तत्रैवासौ पथिको विचितितः। यदि श्यामा दक्षिणेन समागत्य शब्दं करोति तदासौ पांथो विपदा गृहीतो वेदितव्यः ।। ३०१॥ स्यादिति ॥ यदि प्रश्नकाले दूरतारा स्यात् तत्प्रयातुः वराही दूरं समावेतयते यतः प्रयाणागमयोःप्रवृत्तये तारा प्रशस्ता स्यात् पुनरेतयोनिवृत्ती वामा शुभा स्यात् ॥ ३०२ ॥ ॥ भाषा ॥ जो वामभागमें शब्द करके शुभदेशमें जाय अंतर्धान होय जाय तो पायकू कुशल कहनो जो निंदित देशमें जाय लुप्त होय तो दुःखी आवे ॥ २९९ ॥ कृतस्वरेति ॥ जो दक्षिणमाऊं शब्दकर वामभागमें आय फिर प्रदीप्तस्थानमें स्थित होय तो जाके आगमनके लिये प्रश्न होयं वो यमकी नगरीकू गयो ऐसो कहती है ॥ ३०० ॥ नष्टेति ॥ जो पोदकी अपने स्थानते और जगह चलीजाय तो परदेश गये• जा ग्राममें पृथक् पूछे वामें नहीं है और ग्राममें गयो कहनो. जहां पोदकी स्थित होय तहां पथिककू चिंतमनकरके कहनो और जो श्यामा दक्षिण आयकरके शब्द करें तो आपदा करके युक्त है ऐसो जानलेनो ॥ ३०१ ॥ स्यादिति ॥ जो शकुनकालमें श्यामा दूर चली जाय तो परदेशगये... भी दूर गमन जाननो. याते जामनो आमनो इन दोनोंनके शकुनकी प्रवृत्तिमें तो. जेमनी तारा शुभ और दोनोंनके शकुनझू निवृत्ति कालमें वामा शुभ है ॥ ३०२ ॥ १ कर्मणः शेषत्वविवक्षया भजे शम्भोश्चरणयोरितिवत्कर्मणि षष्ठीति भावः। २ गमनमिति शेषः । Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy