SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पोदकीरते गर्भप्रकरणम्। (१८७) यावत्संख्यास्तारगाः पुंविहंगाः स्युस्तावंतोप्यर्भका गर्भवत्याः ॥ यावन्त्यस्तु स्त्रीविहंग्योऽनुलोमाः स्युस्तावत्यः कन्यका निश्चयेन ॥ २८१॥ यावत्संख्याः पक्षिणो दक्षिणेन भ्रांत्वा वामं व्याघुटते प्रदेशम् ॥ तावत्संख्यान्यप्यपत्यानि नार्या भूत्वा भूत्वा निश्चयेन म्रियते ॥ २८२ ॥ दीप्तं श्रयेदक्षिणमेत्य पक्षी यद्वा निवर्तेत तदा युवत्याः ॥ गों विपद्यत भवेविहंगे दुःस्थानसंस्थे सति दुःखभागी॥२८३॥ कृतस्वरो दक्षिणगो विहंमः शुष्कं तरं संस्रयते यदा तत्॥म्रियेत जातोयदिकीटजग्धमाई भवेदयाधिवशस्तदानीम्२८४॥ ॥ टीका ॥ क्षयाय भवति ॥ २८० ॥ यावदिति ॥ यावत्संख्याः यावंतः विहंगास्तारगाः स्युः गर्भवत्याः तावंतः अर्भकाः स्युः । यावत्यः अनुलोमाः स्त्रीविहग्यः स्युः निश्चयेन तावत्यः कन्यकाः स्युः॥ २८१ ॥ यावदिति ॥ यदि यावत्संख्याः पक्षिणः दक्षि: णेन भ्रात्वा वामं प्रदेश व्याघोटते तदा नार्याः निश्चयेन तावत्संख्यान्यपि अपत्यानि भूत्वा भूत्वा म्रियते ॥ २८२ ॥ दीप्तमिति यदि दक्षिणमेत्य पक्षी दीप्तं स्थानं श्रयेत यद्वा ततो विवर्तेत तदा युवत्याः गर्भो विपद्येत । तस्मिन्दुःस्थानसंस्थेसति दुःखभागी भवति गर्भः ॥ २८३ ॥ कृतवर इति ॥ यदि पूर्व वामे कृतस्वरो विहंग: दक्षिणगःसंन्शुष्कं तरं संश्रयते तदा जातःसुतः म्रियते। यदा कीटजग्ध-' मार्दै तरुं श्रयते तदानी स व्याधिवशः स्यात् ॥ २८४ ॥ ॥भाषा॥. . प्रदीप्ता चेष्टा होय और प्रतिलोमा गमनकर तो गर्भको अथवा मातापिताको क्षय करै ॥ २८० ॥ यावदिति ॥ जितने पुरुष विहंग वाम होंय दक्षिणकू आ जाय तो उतनेही गर्भवतीके बालक होय और जितने स्त्रीपक्षी पोदकी अनुलोमा होय तितनीही कन्या होय ॥ २८१ ॥ यावदिति ॥ जितने पक्षी जेमने मांऊं भ्रमण करके वामभागमें भ्रमणकरें तो उतनेही नारीके अपत्य होय होयकै मर जायें ॥ २८२ ॥ दीप्तमिति ॥ जो पक्षी पोदकी दक्षि. णमाऊं आयकरके दीप्तस्थानमें स्थित होय अथवा दक्षिणतूं पीछी वगदजाय तो स्त्रीको गर्भ नष्ट होय जाय, जो विहंग ऐसे आवे और फिर कुत्सितस्थानमें स्थित होय तो गर्भ दुःख भागीहोय ॥ २८३ ॥ कृतस्वर इति ॥ जो पहले वामभागमें शब्दकर दक्षिणभागमें जाय सूखे वृक्षपै स्थित होय तो उत्पन्नहुयो पुत्र मरजाय और जो वृक्ष कीडानने खायो होय १ अत्र गुण उचितः। - - Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy