SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते यात्राप्रकरणम् । ( १५७ ) कृत्वा स्वरं गच्छति कृष्णपक्षी पुनः स्वरं चेदुपविश्य कुर्यात् ॥ गतेः फलं तद्विनिहत्य तुच्छं फलं ददाति प्रथमस्वरस्य ॥ १७४ ॥ प्रदक्षिणा वा यदि वाथ वामा गत्वोपविष्टा स्वफलं ददाति ॥ निवर्तते योपविशेन्न या वा कृत्वा फलं संप्रति हृत्यवश्यम् ॥ १७५ ॥ विधाय शब्द यदि दक्षिणा स्यात्कृत्वा पुनः शब्दमुपैति वामा ॥ पुनः स्वरं चेत्कुरुते तदानीं स्याद्ब्रह्मपुत्री फललाभकत्र ॥ ॥ १७६ ॥ ॥ टीका ॥ जित्वा वा यदि कुमारी विरौति शब्दं कुर्यात् वा अथवा गमनं विधाय व्यावर्तते व्याघुटय समायाति जुगुप्सिते निंदिते प्रदेशे चोपविशेत्तदानीं दुर्गा पूर्वगतेः फलं निति ॥ १७३ ॥ कृत्वेति ॥ कृष्णपक्षी स्वरं शब्दं कृत्वा गच्छति प्रयाति पुनः उपविश्य चेत्स्वरं कुर्यात् तदा गतेः गमनस्य फलं विनिहत्य प्रथमस्वरस्य तुच्छं फलं ददाति ॥ १७४ ॥ प्रदक्षिणेति ॥ देवी प्रदक्षिणा तारा यदि वामा गत्वोपविष्टा सा स्वफलं स्वानुरूपं फलं ददाति तयोर्मध्यात् या निवर्तते अथवा तत्र गत्वा नोपविशेत् सा स्वानुरूपं फलं कृत्वा अवश्यं प्रतिहन्ति ॥ १७५ ॥ विधायेति ॥ विधाय शब्द यदि कुमारी दक्षिणा तारा स्यात् पुनः शब्दं कृत्वा वामा उपैति आगच्छति तत्रागत्य पुनः स्वरं चेत्कुरुते तदानीं तद्ब्रह्मपुत्री देवी फललाभकर्त्री ॥ भाषा ।। • नमें प्रवेश करे तो पूर्वगति के फलकूं दूर करे है ॥ १७३ ॥ कृत्वेति ॥ कृष्णपक्षी जो पोदकी शब्द करके गमन करें फिर बैठकरके जो शब्द करे तो गतिके फलकूं दूर करके पूर्वे क्रियो जो शब्द ताको तुच्छ फल देवे ॥ १७४ ॥ प्रदक्षिणेति ॥ जो प्रदक्षिणा तारा वामा जायकरके बैठ जाय तो अपने योग्य वामको फल देवे. और जो प्रदक्षिणा और वांमा इनके मध्यमेंसूं बगद आवे अथवा प्रदक्षिणामूं वामभागमें जायकै बैठे नहीं तो वो पोदकी प्रदक्षिणाको फल देकरके फिर अवश्य फलकूं नाश करे है ॥ १७५ ॥ विधायेति ॥ शब्द करके जो दक्षिणा होय फिर शब्द करके वामा चली आवे और वाम आय करके Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy