SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते यात्राप्रकरणम् । (१४५ ) आद्यद्वितीयांतिमसंज्ञकेषु तारा यदि त्रिष्वपि तोरणेषु ॥ भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचिता समृद्धिः॥१३३॥ याचापि भूमित्रितयस्य मध्ये पुनःपुनर्गच्छति वामभागे । प्रारब्धकार्यस्य विनाशनेन सा वक्रतारा कथितेह दुर्गा ॥ ॥१३४ ॥ एका भयं संविदधाति वामा करोति मृत्योर्वशगं द्वितीया । भवेत्कथंचियदि सा तृतीया भवेत्तदानीं धमजीवनाशः॥ १३५॥ ॥ टीका ॥ तत्र भवेत्तदा राज्यमप्यदुर्लभं प्रदिष्टं कथितम् ॥ १३२ ॥ अथ क्षेत्रिकमाश्रित्य चाह आयेति ।। आद्यद्वितीयांतिमसंज्ञकेषु इदमाचं प्रथम द्वितीयमिदमंतिमंचरममिति संज्ञकं स्वार्थे कः । नाम विद्यते येषां तथोक्तास्तेषु त्रिष्वपि तोरणेषु यदि तारा भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचितेति मत्ताः मतंगजाः मत्तहस्तिनः अश्वाः प्रतीताः स्त्रीरत्नं सर्वोत्कृष्टा स्त्रीरत्नानि हीरकादीनि प्रतीतानि मत्ताश्च ते मतंगजा. . श्वेति पूर्व कर्मधारयः। ततो मत्तमतंगजाश्च अश्वाश्च स्त्रीरत्नं च रत्नानि चेतरेतरद्धं न्द्वः । तैरुपचिता व्याप्ता समृद्धिः संपत्स्यात् ॥ १३३ ॥ या चापीति॥ या भूमित्रितयस्य मध्ये पुनःपुनः वामभागे गच्छति सा इह प्रारब्धकार्यस्य विनाशनेन दुर्गा वक्रतारा कथिता ॥ १३४ ॥ एकति ॥ एका वामा भयं संविदधाति करोती. त्यर्थः। द्वितीया वामा मृत्योर्वशगं करोति यमवशवर्तिनं विदधाति कयंचियदि सा वामा तृतीया भवेत्तदानीं धनजीवनाशः धनं च जीवश्चेतिद्वंदः। तयो शो वि ॥भाषा॥ राज्यभी देवे ॥ १३२ ॥ आयोति ॥ पहलो दूसरो तीसरो इन तीनों तोरणनमें जो तारा होय, तो मतवाले हाथी, घोडा, स्त्रीरूपी रत्न, और रत्नकरके बढी ऐसी ऋद्धिवान् "सं पदा होय ॥ १३३ ॥ या चापीति ॥ जो तारा तीनो भूमिमें वारंवार वामभागमें "आवे . वो तारा सर्वकार्यकी विनाश करवेवारी वक्रतारा कही है ॥ १३४ ॥ एकेति । एताय वामा होय तो भय करे, और दूसरीमी वामा होय तो मृत्युके वशीभूत करे, और जो कई 5 .4 'Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy