SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते गतिप्रकरणम् । ( १४१ ) स्यात्कांडतारा रहिता फलेन नष्टार्थलाभाय च पृष्टतारा ॥ या त्वर्धतारा शकुनैकदेवी सा द्विप्रकारापि फलार्धदात्री || ॥ १२१ ॥ यावत्प्रकारा फलमत्र तारा या च व्यथां यच्छति मानवानाम् ॥ तावत्प्रकारा पुनरत्र वामा भयं तथा तावदुपादधाति ॥ १२२ ॥ जानुप्रदेशे वरवाहनाप्तिस्तथोरुदेशे परिधानलाभः ॥ रम्यासनावाप्तिस्थापि कव्यामिष्टान्नभोज्यं जठरप्रदेशे ॥ १२३ ॥ कंठे च कंठाभरणस्य लाभो ललाटदेशेऽपि च पट्टबंधः ॥ छत्रस्य लाभः शिरसि प्रयाणे स्यात्तारया वामगता प्रवेशे ॥ १२४ ॥ ॥ टीका ॥ अभिमतार्थसिद्धयै वक्रा अतिवचैव भवति दूरा दूरप्रदेशे दूरस्थाने फलदा भवति गुलिकः कार्यस्य प्रणाशं करोति पुनरुर्द्धतारा युद्धं विधत्ते ॥ १२०॥ स्यादिति ॥ फलेन रहिता कांडतारा स्यात् । पृष्ठतारा नष्टार्थलाभाय गतवस्तुनः प्राप्त्यै स्यात् या द्विप्रकारा अर्धतारा शकुनैकदेवी भवति सा फलार्धदात्री स्यात् ॥ १२१ ॥ यावदिति ॥ अत्र यावत्प्रकारा तारा यावत्फलं यथा येन प्रकारेण मानवानां यच्छति ददाति । पुनरत्र तावत्प्रकारा श्यामा वामा सती तथा तेन प्रकारेण तावद्भयं उपादधाति । कुरुते ॥ १२२ ॥ जान्विति ॥ जानुप्रदेशे सक्थिप्रदेशे चेत्तारा प्रयाति तदा वरवाहनाप्तिर्भवति । तथोरुदेशे याति तदा परिधानलाभः स्यात् । अथ कट्यारम्पासनावाप्तिर्भवति तत्रासनं रथतुरंगादीत्यर्थः । क्वविद्रम्यांगनावाप्तिरथापि कंट्यामित्यपि पाठः । जठरप्रदेशे मिष्टान्नभोज्यं स्यात् ॥ १२३ ॥ कंठेचेति ॥ ॥ भाषा ॥ युद्ध कराये ॥ १२० ॥ स्यात्कांडेति ॥ कांडतारा फल करके रहित है और पृष्ठ तार नष्ट हुये अर्थके लाभ करनेवाली और द्विप्रकारा तारा गई वस्तुकी प्राप्तिके अर्थ है और अर्द्धतारा आधे फलकी देवेवारी है ॥ १२१ ॥ यावदिति ॥ यामें जितनी तारा हैं फल जा प्रकारकर मनुष्यनकूं देवे हैं फिर वोही तारा वा माता प्रकारकर उतनेही भय करे. है ॥ १२२ ॥ जान्विति ॥ जो तारा जानुप्रदेश में प्राप्त होय तो उत्तम वाहनकी प्राप्ति करें है, और उरुदेश में होय तो वस्त्रप्राप्ति करे है, और कटिदेशमें होय तो सुंदर आसन, रथ और उदरदेशमें प्राप्त होय तो मिष्टान्न भोजन कंठाभरणको लाभ होय और ललाट में पट्टबंधन Aho ! Shrutgyanam तुरंगादिक अथवा सुंदर स्त्रीको प्राप्ति करै, करावे ॥ १२३ ॥ कंठे चेति ॥ कंठदेशमें
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy