SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१३६) वसंतराजशाकुने-सप्तमो वर्गः। ग्रंथविस्तरभयान बहूनिकरचेष्टितफलान्युदितानि ॥ आत्मनैवसुमतिर्ननुतस्मादीदृशान्यनुसरेदपराणि॥ १०४॥ दुष्टचेष्टितफलाभिधायिनी पंचविंशतिमिमामवैति यः॥ पूरुषः पुरुषकारतत्परःसक्षमो भवति देवलंघने॥ १०५॥ इति पोदकीरुते अशुभचेष्टाफलप्रकरणं पंचमम् ॥५॥ ॥ टीका ॥ डितः रोगातः रुक्पीडितःप्रभुणा वधाय आदिष्टः आदिशब्दादन्येषां दीप्तकार्याणां ग्रहणं एषु कार्येषु इत्यादिकाश्चेष्टाः प्रशस्ताः कथिताः । अन्यत्र शांतकार्ये एताः पूर्वोताःभीरोगघातेप्सितकार्यनाशान् भीश्च रोगश्च घातश्च ईप्सितकार्यनाशश्चेतरेतर बंदः । तानवश्यं विदधति कुर्वन्ति ॥१०३॥ ग्रंथेति ॥ ग्रंथविस्तरभयादहूनि कूर चेष्टितफलानि नोदितानि कथितानि तस्मात्कारणाननु निश्चयेन सुमतिः प्रेक्षावानात्मनैव स्वबुद्धयैव ईदृशान्यपराणि अनुसरेत् ॥ १०४ ॥ दुष्ट इति ॥ यः पुरुषः इमा दुष्टचेष्टितफलाभिधायिनी पंचविंशतिमवैति जानाति स पुरुषः दैवलंघने क्षमो भवति समर्थः स्यात् । कीदृक् पुरुषकारतत्पर इति पुरुषकारः उद्यमस्तत्र तत्परः 'मर्त्यः पंचजनोभस्पृक् पूरुषः पुरुषो नरः' इति ॥ १०५॥ इति श्रीमहोपाध्यायभानुचंद्रविरचितायां वसंतराजटीकायां पोदकीरुते पंचमं प्रकरणम् ॥५॥ ॥ भाषा॥ चेष्टा पक्षीकी ते शुभ जाननी और शांतकार्यनमें ये पूर्वकही हुई चेष्टा ते भयरोगघात वांछित कार्यको नाश इहें अवश्य करै ।। १०३ ॥ ग्रंथ इति ॥ ग्रंथके विस्तारके भयते बहुत क्रूर चेष्टानके फल नहीं कहे हैं ताते निश्चयही बुद्धिमान् पुरुष अपनी बुद्धिकरके ऐसे ऐसे और क्रूर चेष्टानके कार्यनकू या रीतिसंही विचारले ॥ १०४ ॥ दुष्ट इति ॥ दुष्टचेष्टानको फल जामें को ऐसी ये पंचविंशतिक जो जाने, और उद्यममें तत्पर होयरह्यो होय सो पुरुष दैवकू उलंघन करवेमें योग्य होय ॥ १०५ ।। इति श्रीजटाशंकरसुतज्योतिर्विच्छीधरविरचिते वसंतराजशाकुने भाषाटी कायां पोदकीरते अशुभचेष्टाफलं नाम पंचमप्रकरणम् ॥५॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy