SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ (१२०) वसंतराजशाकुने-सप्तमो वर्गः। कष्टदश्चिरिचिरीति विरावश्चीकुचीकु इति दैन्यविधायी ॥ एवमीदृशफला दश नादाः प्रस्फुटा निगदिता भगवत्या ॥ ॥५४॥ प्रत्येकमाख्यातफलं नराणां योऽस्मिन्दशानांशकुनीस्वराणाम् ॥ जानात्यमीषां पुरुषो विशेष प्रयोजनं भावि स वेत्त्यशेषम् ॥५५॥ वामो निनादः फलदः प्रवासे स्यादक्षिणेऽनर्थफलाप्तिहेतुः ॥ संप्रस्थितानां फलदस्तु पृष्ठे निषेधकारी पुनरग्रभागे ॥५६॥ ॥ टीका॥ स्खलिताख्यः शब्दः कामतो भवतीत्यर्थः । चीचीति शब्दः नियमेन भयाय स्यात् चिलिकुनाद इहार्थों भवति ॥५३ ॥ कष्टद इति ॥ चिरिचिरीति विराव: कष्टदो भवति चीकुचीकु इति दैन्यविधायी भवति । सा दीना चीकुचीकुशब्दं प्रयुक्त इत्यर्थः। एवं पूर्वोक्तप्रकारेण भगवत्याः पोदक्या दश नादाः शब्दाःप्रस्फुटा निगदिताः प्रतिपादिता ईदृशफला इति यदर्थे यः शब्दो विहितः तदेव फलं येषां ते तथा ॥ ५४॥ प्रत्येकमिति ॥ यः पुरुषोऽमीषां दशानां शकुनिस्वारणां देवीशब्दानां प्रत्येकमाख्यातफलं नराणामिति प्रत्येकं प्रतिशब्दमाख्यातं कथितं फलांतरं पृथक्पृथक्फलं येषां तथोक्ताः अस्मिन् कार्य वा लोके तेषाम् अर्थात्स्वराणां विशेषं जानाति स भावि प्रयोजनं भविष्यत्कार्यमशेषं समस्तं वेत्ति जानाति॥५५॥ वामो निनाद इति ॥ प्रवासे गमने वामो निनादः शुभदो भवति दक्षिणः अ. ॥ भाषा॥ कीतुकीतु ऐसो जो मधुर शब्द होय तो कामनाके अर्थ है, फेर अखंड शब्द होय तो भी कामनाके अर्थ और चिची ऐसो शब्द होय तो नियमकरके भयके अर्थ होय, और चिलिकु ऐसो शब्द होय तो अर्थलाभ होय ॥ ५३ ॥ कष्ट इति ॥ चिरिचिरि ऐसो शब्द होय तो कष्ट देबेवारो होय और चीकु चीकु ऐसो शब्द दीनता करैहै या प्रकार फल देवेवारें पोदकीके दश नाद कहेहैं ॥ १४ ॥ प्रत्येकमिति ॥ मैंने मनुष्यनके लिये स्वरनके फल कहे जो पुरुष इन दशप्रकारके स्वरनके फलनकू विशेष जाने सो भावी समग्र प्रयोजन अर्थात -भविष्यकू जानै ॥ ५५ ॥ वामो निनाद इति ॥ गमनमें वायों शब्द शुभको दे Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy